कौशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशलम्, क्ली, (कुशलस्य भावः कर्म्म वा इति । युवा- दित्वात् अण् ।) कुशलता । यथा, -- “क्व चातिकर्कशः शान्तः क्व चातिललितः शुचिः । एकत्र काव्ये व्याख्यातुस्तावहो कौशलं कवेः” ॥ इति अमरुशतकटीका ॥ (नैपुण्यम् । यथा, भाग- वते । १ । १६ । २७ । “स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं मार्दवमेव च” ॥ कुशलमेव इति । स्वार्थे अण् । मङ्गलम् । यथा, तत्रैव । ३ । १ । १३ । “स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टोऽयमपत्यमत्या । पुष्णासि कृष्णाद् विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय” ॥ चातुर्य्यम् । यथा, भगवद्गीतायाम् । २ । ५० । “तस्माद्योगाय युज्यस्व योगः कर्म्मसु कौशलम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल¦ न॰ कुशलस्य भावः युवा॰ अण्। दक्षतायाम्
“सीमे-व पद्मासनकौशलस्य” भट्टिः।
“आन्वीक्षिकी कौशला-नाम्”
“धोगः कर्म्मगु कौशलम्” गीता।
“हावहारिहसितं वचनानां कौशलं दृशि विकारविशेषः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल¦ nf. (-लं-ली)
1. Greeting, salutation, friendly inquiry.
2. A respect- ful present, a Nezar.
3. Happiness, welfare, &c. E. कुशल good for- tune, well-being, अण् and ङीष् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल n. (fr. कुश्; g. युवा-दि)well-being , welfare , good fortune , prosperity MBh. iv , 486 BhP.

कौशल n. skilfulness , cleverness , experience (with loc. or ifc. ) Sus3r. Mr2icch. Pan5cat. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kingdom that took its name after कुशल, son of Dyutimat. Also कुशल, adjoining क्रौञ्च hill in क्रौञ्चद्वीप. Br. II. १४. २४; १९. ७१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUSALA (KAUŚALA) : Skandadeva once changed the shape of his face to that of the face of goat. Then he got the name Kausala. (M.B. Vana Parva, Chapter 228, Stanza 4).


_______________________________
*2nd word in left half of page 400 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौशल&oldid=497587" इत्यस्माद् प्रतिप्राप्तम्