सूक्ष्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्मम्, क्ली, (सूच्यते इति । सूच पैशुन्ये + “सूचेः स्मन् ।” उणा० ४ । १७६ । इति स्मन् ।) कैतवम् । अध्यात्मम् । इति मेदिनी ॥ (यथा, भागवते । ३ । ८ । १४ । “तस्यार्थसूक्ष्माभिनिविष्टदृष्टे- रन्तर्गतोऽर्थो रजसा तनीयान् ॥”) अलङ्कारविशेषः । यथा, -- “सूक्ष्मं पराशयाभिज्ञे त्वरसाकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥ इति चन्द्रालोकः ॥

सूक्ष्मः, पुं, (सूच् + स्मन् ।) कतकवृक्षः । इति शब्दरत्नावली ॥ अणुः । अल्पे, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । २१३ । १५ । “न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥”) तत्पर्य्यायः । “अल्पे स्तोके क्षुल्लसूक्ष्मं क्षुल्लकञ्च कृशं तनु । दभ्रं खुल्ल खुल्लकञ्च स्त्रियां मात्रा त्रुटी कणा । पुमानणुर्लवो लेशः कणोऽपि च निगद्यते ॥” इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्म वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।4

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

सूक्ष्म नपुं।

अध्यात्मम्

समानार्थक:सूक्ष्म

3।3।144।2।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : , अपौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्म¦ न॰ सूच--मन् सुक्च नेट्।

१ कैतवे

२ अध्यात्मपदार्थेमेदि॰

३ अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

७ पृ॰ दृश्यम्।

४ {??}तकवृक्षे पु॰ शब्दर॰।

५ अणुपरिमाणयुते

६ अल्पेच त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्म¦ mfn. (-क्ष्मः-क्ष्मा-क्ष्मं)
1. Little, small.
2. Minute, atomic.
3. Fine, delicate.
4. Ingenious, subtle.
5. Sharp, acute.
6. Crafty, artful.
7. Exact, precise, accurate.
8. Deteriorated, declined. m. (-क्ष्मः)
1. An atom.
2. Clearing-nut plant, (Strychnos pota- [Page799-a+ 60] torum.) n. (-क्ष्मं)
1. The Supreme Soul, the subtle and invisible spirit that pervades all existence.
2. Fraud, cheating.
3. Fine thread, &c.
4. A figure of rhetoric, the delicate or subtle expression of act or intention.
5. Subtlety, ingenuity, craft.
6. Minuteness.
7. One of the three kinds of power attainable by an ascetic. f. (-क्ष्मा)
1. A kind of jasmine, (Jasminum auriculatum.)
2. Small cardamoms.
3. A perfume, consisting of a substance in small grains: see Elaba4luka. E. सूच् to inform or make known, मन् Una4di aff., सुक् च नेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्म [sūkṣma], a. [सूच्-मन् सुक् च नेट्; Uṇ.4.184]

Subtle, minute, atomic; जालान्तरस्थसूर्यांशौ यत् सूक्ष्मं दृश्यते रजः; मुख्य- क्रमेण प्रयोगव वनैकवाक्यता सूक्ष्मा ŚB. on MS.5.1.15.

Little, small; इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे Ś.1.19; R.18.49.

Fine, thin, delicate, exquisite.

Nice.

Sharp, acute, penetrating.

Crafty, artful, subtle, ingenious.

Exact, precise, accurate, correct.

क्षमः An atom.

The clearing-nut plant.

An epithet of Śiva.

क्ष्मा Sand.

Small cardamoms.

क्ष्मम् The subtle all-pervading spirit, the Supreme Soul.

Minuteness.

One of the three kinds of power attainable by an ascetic; cf. सावद्य.

Craft, ingenuity

Fraud, cheating.

Fine thread &c.

N. of a figure of speech, thus defined by Mammaṭa: कुतो$पि लक्षितः सूक्ष्मोप्यर्थो$न्यस्मै प्रकाश्यते । धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते ॥ K. P.1.

The cavity of a tooth.

Marrow.

The Vedānta philosophy. -Comp. -आत्मन् m. N. of Śiva. -एला small cardamoms. -तण्डुलः the poppy.

तण्डुला long pepper.

a kind of grass. -दर्शिता quick-sightedness, acuteness, foresight, wisdom. -दर्शिन्, -दृष्टि a.

sharp-sighted, eagle-eyed.

of acute discernment.

acute, sharpminded. -दलः mustard. -दारु n. a thin plank of wood, a board. -देहः, -शरीरम् the subtile body which is invested by the grosser material frame (= लिङ्गशरीर q. v.).

पत्रः coriander seed.

a kind of wild cumin.

a sort of red sugar-cane.

the gum Arabic tree.

a sort of mustard. -पर्णी a kind of basil. -पिप्पली wild pepper. -बीजः the poppy. -बुद्धि a. sharp-witted, acute, shrewd, intelligent. (-द्धिः f.) sharp wit, acute intellect, mental acumen. -भूतम् a subtle element. -मक्षिकम्, -का a mosquito, gnat. -मति, -मतिमत् a. acute-minded.-मानम् a nice or exact measurement, precise computation (opp. सूथूलमान which means 'broad measurement', 'rough calculation'). -शरीरम् (in phil.) a subtle body.-शर्करा small gravel, sand. -शालिः a kind of fine rice.-षट्चरणः a sort of louse. -स्फोटः a kind of leprosy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्म mf( आ)n. (prob. connected with सूचि, p. 1241 , col. 1) minute , small , fine , thin , narrow , short , feeble , trifling , insignificant , unimportant (with अर्थm. " a trifling matter " ) Ya1jn5. MBh. etc.

सूक्ष्म mf( आ)n. acute , subtle , keen (understanding or mental operation ; 750901 अम्ind. ) Kat2hUp. R. etc.

सूक्ष्म mf( आ)n. nice , exact , precise Col.

सूक्ष्म mf( आ)n. subtle , atomic , intangible Up. Sa1m2khyak. MBh. etc.

सूक्ष्म m. a partic. figure of rhetoric (" the subtle expression of an intended act ") Cat.

सूक्ष्म m. (with शैवs) one who has attained a certain grade of emancipation Hcat.

सूक्ष्म m. a mystical N. of the sound ईUp.

सूक्ष्म m. N. of शिवMBh.

सूक्ष्म m. of a दानवib. Hariv.

सूक्ष्म m. or n. an atom , intangible matter Sa1m2khyak. Sarvad. MBh. etc.

सूक्ष्म m. the subtle all-pervading spirit , Supreme Soul L.

सूक्ष्म m. the कतकor clearing-nut plant L.

सूक्ष्म m. = कृतक, or कैतवL.

सूक्ष्म m. small cardamoms L.

सूक्ष्म m. N. of two plants(= यूथिकाor करुणी) L.

सूक्ष्म m. of one of the 9 शक्तिs of विष्णुL.

सूक्ष्म n. the cavity or socket of a tooth Vishn2.

सूक्ष्म n. woven silk L.

सूक्ष्म n. marrow L.

सूक्ष्म n. the वेदा-न्तphilosophy L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दानव. Br. III. 6. 9; वा. ६८. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪKṢMA : A notorious Dānava, who was born to Prajāpati Kaśyapa by his wife Danu. The King Jayadratha, was the rebirth of this Dānava. (M.B. Ādi Parva, Chapter 67, Verse 18).


_______________________________
*6th word in right half of page 761 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सूक्ष्म&oldid=440627" इत्यस्माद् प्रतिप्राप्तम्