कोटर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटरम्, क्ली पुं, (कोटं कौटिल्याकारं स्थानं गर्त्त- मिति यावत् । रातीति । रा + कः ।) वृक्ष- स्थितगह्वरम् । गाछेर खोडोल इति भाषा ॥ तत्पर्य्यायः । निष्कुहः २ । इत्यमरः । २ । ४ । १३ ॥ निर्गूढः ३ कोटरः ४ । इति शब्दरत्नावली ॥ प्रा- न्तरम् ५ । तरुविवरम् ६ । इति जटाधरः ॥ (कोटशब्दात् चतुरर्थ्यां अश्मरादित्वात् रः । पां, ४ । २ । ८० ॥ दुर्गसन्निहितदेशादौ, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर पुं-नपुं।

वृक्षादिरन्ध्रः

समानार्थक:निष्कुह,कोटर

2।4।13।2।2

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर¦ पुंन॰ कोटं कौटिल्यं राति रा--क। वृक्षस्कन्धादिस्थग-ह्वरे।
“चलत्फणाधरमिव कोटरं तरुः” माघः।
“महाहङ्कारविटपैन्द्रियाङ्कुरकोटरः” भा॰ आश्व॰

४७ अ॰ र दुर्गसन्निकृष्टदेशादौं त्रि॰ व्युत्पत्तिः लोटशब्देदृश्या। कोटर दुर्गसन्निकृष्टं वनम् तथाभूतवृक्षाणां वावनम् कोटरा॰ पूर्ब्बपददीर्घः णत्वञ्च। कोटरावणम्वनभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर¦ mn. (-रः-रं) The hollow of a tree. f. (-री)
1. A name of the goddess DURGA,
2. A naked woman: see कोटवी। E. कोट and र, from रा to get, to possess, with the affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटरः [kōṭarḥ] रम् [ram], रम् [कोटं कौटिल्यं राति रा-क Tv.] The hollow of a tree; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते M.4.2; Ṛs.1.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर mn. ([ अस्m. L. ])( n. Pa1n2. 6-3 , 117 ; viii , 4 , 4 ; g. अश्मा-दि)the hollow of a tree MBh. S3ak. Ma1lav. etc.

कोटर mn. cave , cavity BhP. x Ma1rkP. Ra1jat. v , 439 S3a1rn3gP.

कोटर mn. Alangium decapetalum L.

कोटर mn. N. of a man

"https://sa.wiktionary.org/w/index.php?title=कोटर&oldid=497391" इत्यस्माद् प्रतिप्राप्तम्