विशेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेषः, पुं, (वि + शिष + घञ् ।) प्रभेदः । (यथा, मनुः । ९ । २६ । “प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”) प्रकारः । इति जटाधरः ॥ व्यक्तिः । इति हेम- चन्द्रः ॥ तिलकः । इति हारावली ॥ सप्त- पदार्थान्तर्गतपदार्थविशेषः । यथा, -- “द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥” इति भाषापरिच्छेदः ॥ विशेषं निरूपयति । अन्त्यो नित्यद्रव्यवृत्ति- र्विशेषः परिकीर्त्तितः । अन्तेऽवसाने वर्त्तते इति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः । घटपटादीनां द्ब्यणुकपर्य्यन्तानां तत्तदवयवभेदात् परस्परभेदः । परमाणूनां भेदको विशेष एव स तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरा- पेक्षा नास्ति इत्यर्थः । इति सिद्धान्तमुक्ता- वली ॥ * ॥ अलङ्कारप्रभेदः । यथा, -- “विशेषः ख्यातमाधारं विनाप्याषेयवर्णनम् । गते सूर्य्येऽपि द्बीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ १ विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥ २ ॥ किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥” ३ इति चन्द्रालोकः ॥ (पृथिवी । यथा, भागवते । २ । ५ । २९ । “विशेषस्तु विकुर्व्वाणादम्भसो गन्धवानभूत् ॥” तथाच तत्रैव । ३ । ११ । ४० । “विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ॥” अतिशयिते, त्रि । यथा, रघुः । २ । १४ । “शशाम वृष्ट्यापि विना दवाग्नि- रासीद्विशेषा फलपुष्पवृद्धिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष वि।

कालावस्था

समानार्थक:विशेष,कालिकोवस्था

1।4।29।2।1

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष¦ पु॰ वि + शिष--घञ्।

१ प्रभेदे,

२ प्रकारे, जटा॰।

३ व्यक्तौहेमच॰।

४ तिलके, हारा॰।
“अन्त्योनित्यद्रव्यवृत्तिर्किशेषः परिकीर्त्तित” इति भाषा॰ उक्ते

५ पदार्थभेदे
“अन्ते अवसाने तिष्ठतीति अन्त्यः यदपेक्षया विशेषोनास्तीत्यर्थः। घटपटादीनां द्व्यणुकपर्य्यन्तानां तत्त-दवयवभेदात् परस्परं भेदः। परमाणूनां भेदको वि-शेष एव स तु स्वत एव व्यावृत्तः तेन तत्र विशेषात्नरा-पेक्षा नास्तीति” सि॰ मुक्ता॰। अयञ्च नित्यद्रव्ये समवायेनतिष्ठति
“तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” भाषायांचकारेण नित्यद्रव्येषु विशेषसम्बन्धस्य समवायतायाःग्रहणात्।
“द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदा-र्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानानिःश्रेयसम्” कणा॰ सू॰ उद्दिश्य लक्षितं यथा
“अन्यत्रान्त्येभ्योविशेषेभ्यः” सू॰।
“अन्त्या विशेषा नित्यद्रव्यवृत्तयो येऽभि-हितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमित्यर्थः। अन्ते अवमाने भवन्तीत्यन्त्याः यतो न व्यावर्त्तकान्तरमस्तीत्याचार्य्याः उत्पादविनाशयोरन्तेऽवसाने भवन्तीत्यन्त्यानिनित्यद्रव्याणि तेषु भवन्तीत्यन्त्या विशेषाः इति वृत्तिकृतःते हि विशेषा एव व्यावृत्तबुद्धिहेतवः न तु सामान्य-रूपा अपि” उप॰ वृ॰। नित्यैकमात्रवृत्तय इति फलि-तार्थः।
“अन्योन्याभावविरोधिसामान्यरहितः समवेतोविशेषः” सर्व॰ औ॰ माधवः।

६ व्याप्यधर्मे। यथा नीलघटःइत्यादौ घटत्वव्याप्यधर्मः नीलत्वादिविशिष्ट{??}टत्वादिः।

७ अर्थालङ्कारभेदे च अलङ्कारशब्दे

४०

५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष¦ m. (-षः)
1. Sort, kind, manner.
2. Difference, individual or specific identity and consequent distinction from every other individual or species.
3. (In logic,) The peculiar attribute, (predi- cabile proprium,) the cause of preception or conclusion.
4. Excellence, superiority.
5. A limb, a member.
6. A mark on the forehead with Sandal.
7. A figure of rhetoric, distinguished as of three kinds all implying variety of means or effect.
8. A change for the better, a favourable turn, (as in sickness.)
9. Name of the mundane egg.
10. Individuality, considered as one of the seven Pada4rthas in Vais4eshika Phil.
11. A word which limits the meaning of another word. E. वि discriminative prefix, शिष् to attribute or distinguish by attributes, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष [viśēṣa], a.

Peculiar.

Copious, abundant; आसीद्विशेषा फलपुष्पवृष्टिः R.2.14.

षः Discrimination, distinguishing between.

Distinction, difference; निर्विशेषो विशेषः Bh.3.5.

Characteristic difference, peculiar mark, special property, speciality, differentia; oft. in comp. and translated by 'special', 'peculiar' &c.; विशेषं नाधिगच्छामो गायतो राघवस्य च Rām. 7.94.14; प्रत्यादिष्टविशेषमण्डनविधिः Ś.6.5.

A favourable turn or crisis in sickness, a change for the better; अस्ति मे विशेषः &Sacute.3 'I feel better'.

A limb, member; पुपोष लावण्यमयान् विशेषान् Ku.1.25.

A species, sort, variety, kind, mode (usually at the end of comp.); पञ्चत्वाय विशेषाय कल्पते भुवनैः सह Bhāg.11.23.21; भूतविशेषः U.4; परिमलविशेषान् Pt.1; कदलीविशेषाः Ku.1.36.

A different or various object, various particulars (pl.); प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः Me.66,59.

Excellence, superiority, distinction; usually at the end of comp. and translated by 'excellent', 'distinguished', 'pre-eminent', 'choice', &c.; अनुभावविशेषात्तु R.1.37; वपुर्विशेषेषु Ku.5.31; R.2.7;6.5; Ki.9.58; so आकृति- विशेषाः 'excellent forms', अतिथिविशेषः 'a distinguished guest' &c.

A peculiar attribute, the eternal distinguishing nature of each of the nine dravyas; अयमस्माद् व्यावृत्त इति व्यावृत्तिबुद्धिमात्रहेतुर्विशेषः Tarka K. (these viśeṣas are said to inhere in the atoms of the Earth, Water, Light, and Air and the five eternal substances, Ether, Time, Space, Soul and Mind.); पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च Mb.12.36.29; Bhāg.2.5.29.

(a) Individuality, particularity. (b) A particular instance; उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः

A category, predicament.

A mark on the forehead with sandal, saffron &c.

A word which limits or qualifies the sense of another; see विशेषण.

N. of the mundane egg.

(In Rhet.) A figure of speech, said to be of three kinds; it is thus defined by Mammaṭa: विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा युगपद्वृत्तिरेकस्यानेक- गोचरा । अन्यत् प्रकुर्वतः कार्यमशक्यान्यस्य वस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ K. P.1.

(In geom.) The hypotenuse. -Comp. -अतिदेशः a special supplementary rule, special extended application. -उक्तिः f. a figure of speech in which an effect is represented as not taking place though the usual necessary causes exist; विशेषोक्तिरखण्डेषु कारणेषु फलावचः K. P.1; e. g. हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि. -करणम् improvement.

गुणः a special or distinguishing property.

(in phil.) such guṇa as is not produced (like संयोग, पृथक्त्व &c.) by the union of two things. -ज्ञ, -विद् a.

knowing distinctions, critical, connoisseur.

learned, wise; अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः Bh.2.3.

धर्मः A peculiar duty.

A special law. -पतनी- यम् A particular crime; नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥ Y.3.297. -भावना (in Arith.) a kind of method in extracting roots.-लक्षणम्, -लिङ्गम् a special or characteristic mark.-वचनम् a special text or precept. -विधिः, -शास्त्रम् a special rule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशेष/ वि-शेष m. (once in Pan5cat. n. ; ifc. f( आ). )distinction , difference between (two gen. , two loc. , or gen. and instr. ) Gr2S3rS. MBh. etc.

विशेष/ वि-शेष m. characteristic difference , peculiar mark , special property , speciality , peculiarity Mn. MBh. etc.

विशेष/ वि-शेष m. a kind , species , individual( e.g. वृक्ष-व्, a species of tree , in comp. often also = special , peculiar , particular , different , e.g. छन्दो-व्, " a particular metre " , विशेष-मण्डन, " a peculiar ornament " ; अर्घ-विशेषाः, " different prices ") MBh. Ka1v. etc.

विशेष/ वि-शेष m. ( pl. )various objects Megh.

विशेष/ वि-शेष m. distinction , peculiar merit , excellence , superiority (in comp. often = excellent , superior , choice , distinguished e.g. आकृति-व्, " an excellent form " Page990,3 ; See. विशेष-प्रतिपत्ति) Mn. MBh. etc.

विशेष/ वि-शेष m. (in gram.) a word which defines or limits the meaning of another word(See. वि-शेषकand वि-शेषण)

विशेष/ वि-शेष m. (in phil. ) particularity , individuality , essential difference or individual essence (with the वैशेषिकs the 5th cate gory or पदा-र्थ, belonging to the 9 eternal substances or द्रव्यs , viz. soul , time , place , ether , and the 5 atoms of earth , water , light , air , and mind , which are said to be so essentially different that one can never be the other) IW. 66 etc.

विशेष/ वि-शेष m. (in medicine) a favourable turn or crisis of a sickness Sus3r.

विशेष/ वि-शेष m. (in rhet. )statement of difference or distinction , individualization , variation Kuval. (See. विशेषो-क्ति)

विशेष/ वि-शेष m. a sectarian mark , any mark on the forehead(= तिलक) L.

विशेष/ वि-शेष m. (in geom. ) the hypotenuse S3ulbas.

विशेष/ वि-शेष m. N. of the primary elements or महा-भूतs(See. ) MaitrUp.

विशेष/ वि-शेष m. the earth as an element BhP.

विशेष/ वि-शेष m. the mundane egg ib.

विशेष/ वि-शेष m. = विराज्ib.

विशेष/ वि-शेष mf( आ)n. extraordinary , abundant Ragh. ii , 14 ( B. विशेषात्for विशेषा)

विशेष/ वि-शेष etc. See. p. 990 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विशेष&oldid=504497" इत्यस्माद् प्रतिप्राप्तम्