निर्णय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयः, पुं, (निर्णयनमिति । निर् + नी + “एरच् ।” ३ । ३ । ५६ । इति भावे अच् ।) अवधार- णम् । तत्पर्य्यायः । निश्चयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, मनुः । १२ । २ । “स तानुवाच धर्म्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्व्वस्य शृणुत कर्म्मयोगस्य निर्णयम् ॥”) विचारः । तत्पर्य्यायः । तर्कः २ गुञ्जा ३ चर्च्चा ४ । इति यिकाण्डशेषः ॥ विरोधपरिहारः । इति मिताक्षरा ॥ चतुष्पादव्यवहारान्तर्गतशेषपादः । फय्सला इति आरवीयभाषा ॥ डिक्री इति इङ्गरेजीयभाषा ॥ तद्बिवरणं यथा । “अथ निर्णयः । तत्र नारदः । यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्धथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् । क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥ सभ्यैरवधृतः पश्चात् राज्ञा शास्यः स शास्त्रतः ॥’ यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप- लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये- ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति- पादकं स एव जयी अन्यथा पराजित इति प्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत- स्वपराजयः । स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या- दिना पराजितत्वेनावधृतः । क्रियावसन्नः साक्षादिना प्राप्तपराजयः । परमनन्तरम् । सभ्यावधारणं सभासदां मिलितानामयं परा- जितः इति निर्णयं अर्हेत । स शास्त्रविधिना शास्यः ॥ * ॥ निर्णयस्य फलमाह बृहस्पतिः । ‘प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् । जयपत्रस्य चादानात् जयी लोके निगद्यते ॥’ जयपत्रस्य लेखनप्रकारमाह स एव । ‘यद्वृत्तं व्यवहारेषु पूर्ब्बपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥ पूर्ब्बोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने पत्रं जयप्रत्रं तदुप्यते ॥’ कात्यायनः । ‘अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा । निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥ एतद्यथाक्षरं लेख्यं यथापूर्ब्बं निवेशयेत् । सभासदश्च ये तत्र घर्म्मशास्त्रविदस्तथा ॥’ तवश्च भारोत्तरे क्रिया च पत्रसाक्षादिकं निर्णयो जयपराजयावधारणं निर्णयकालाव- स्थितमध्यस्थाश्च इत्यादिकं सर्व्वं लेखनीयं निरू- पणस्य सन्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो- त्रलेस्वनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान- निषेधार्थम् । बहि न गृहीतमिति मिथ्योत्तरेण पराजितस्य पुनः परिशोधितं मयेति प्रत्यव- स्थानं सम्भवति । प्रमाणलेखनन्तु पुनः प्रमाणा- ज्ञानम् । यथा । वह्निमान् पर्व्वत इत्यादि- बोधः । इति भाषापरिच्छेदः ॥ तद्धर्म्मावच्छिन्न- प्रकारत्वान्यप्रकारत्वानिरूपितपक्षतावच्छेदका- वच्छिन्नविशेष्यताशालिज्ञानम् । इति जग- दीशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय पुं।

निश्चयः

समानार्थक:निर्णय,निश्चय,सर्ग,निर्

1।5।3।2।3

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

वैशिष्ट्य : बुद्धिः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय¦ पु॰ निर् + नी--भावे अच्।

१ निश्चये तदमावाग्राहिणितद्ग्राहि{??} ज्ञाने। सन्देहे यथा भावाभावौ[Page4093-b+ 38] द्वावेव विषयतया भासेते नैवं निश्चये किन्तु तत्र एकविधएवावभासते। निश्चयत्वं च न जातिः प्रत्यक्षत्वादिनालाङ्कुर्व्यात् किन्तु विषरिताविशेष इत्याकरे स्थितम्।

२ विरोधप रहारे मीमांसोक्ते पञ्चावयवन्यायमध्ये

३ च-रमावयवे न्यायोक्ते सन्दिह्य पक्षप्रतिपक्षयोः

४ सा-धनबाधनाभ्यामर्थावधारणे स च गौतमोक्तेषु षोडशसुपदार्थेषु पदार्थभेदः तल्ल{??}णादिकं गौ॰ सू॰ मा॰ उक्तं यथा
“विमृश्य पक्षप्रतिपक्षाभ्याषर्थावधारणं निर्णयः” सू॰
“स्थापना साधनं, प्रतिषेध उपालम्भः, तौ साधनोपा-लम्भौ पक्षपतिपक्षाश्रितौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौषक्षपतिपक्षावित्युच्यते, तयोरन्थतरस्य निवृत्तिरेकतर-स्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यावधारणंनिर्णयः। नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीतिएको हि प्रतिज्ञातमर्थं हेतुतः स्थापयति प्रतिषिद्धंचोद्धरतीति द्वितीयेन स्थापनाहेतुः प्रतिषिध्यतेतस्यैव प्रतिषेघहेतुवोद्ध्रियते स निवर्त्तते तस्य नि-वृत्तौ योऽवतिष्ठते तेनार्थवधारणं निर्णय इति उभा-भ्यामेवार्थावधारणनित्याह। यथा युक्त्या एकस्य सम्भ-वो द्वितीयस्वासम्भवः तावेतौ सम्भवासम्भवौ विमर्शं सहनिवर्त्तयतः, उभयसम्भवे उभयासम्भवे त्वनिवृत्तो विमर्शइति। विमृश्येति विमर्शं कृत्वा, सोऽयं विमर्शः पक्ष-प्रतिपक्षाभावद्योत्यं न्थायं प्रवर्त्तयतीत्युपादीयते इति। एतच्च विरुद्धयोरेकधर्मिस्थयोर्नोदव्यं यत्र तु धर्मिसामान्य-मतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयहेतुतो-ऽर्थस्य तत्त्वामावोपपत्तेः, यथा क्रियावद्द्रव्यमिति सक्ष-णवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत्क्रियावत् यस्य न सपावति तदतियमिति, एकधर्मिस्थ-योश्च विरुद्धयोर्युगपङ्गाविनोः कालविकल्पः यथा तदेवद्रव्यं क्रियायुक्तं क्रियावत् अनुत्पन्नोपरतक्रियं पुनरक्रि-यमिति। न चायं निर्णये नियमो विमृश्यैव पक्षप्रति-पक्षाभ्यामर्थावधराणं निर्णय इति किन्त्विन्द्रयार्थसन्नि-कर्षोत्पन्नप्रत्यक्षेऽर्थावधारणं निर्णय इति। परीक्षाविषयेतु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः शास्त्रेवादे च विमर्शवर्जम्”। मीमांसकोक्तस्याधिकरणस्यावय-वाश्च
“विषयोऽविषयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरखणं स्मृतम्” इत्युक्ताः।
“तत्र निर्णयः सिद्धान्तसिद्धविचार्य्यवाक्यतात्पर्य्यावधार-णम्” तत्त्वकौ॰। [Page4094-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय¦ m. (-यः)
1. Certainty, positive conclusion.
2. Doubt, discussion, investigation.
3. (In Law,) Sentence, decision.
4. (In the Mi- ma4nsa.) The application of a conclusive argument.
5. (In Logic,) Complete ascertainment. E. निर् affirmative prefix, णी to guide, affix, भावे अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयः [nirṇayḥ] निर्णीत [nirṇīta] निर्णेतृ [nirṇētṛ], निर्णीत निर्णेतृ &e. See under निर्णी.

निर्णयः [nirṇayḥ], 1 Removing, removal.

Complete ascertainment, decision, affirmation, determination, settlement; संदेहनिर्णयो जातः Ś.1.27; Ms.8.31,49;9.25; Y.2.1; हृदयं निर्णयमेव धावति Ki.2.29.

Deduction, inference, conclusion, demonstration (in logic).

Discussion, investigation, consideration

Sentence, verdict, judgment; बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये Mb. 3.292.2; सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय M.1.

Application of a conclusive argument.

(In Rhet.) Narration of events. -Comp. -उपमा a. comparison based upon an inference; Kāv.2.27. -पादः a sentence, decree, verdict (in law).

निर्णयम् [nirṇayam], 1 Ascertainment, determination.

Positive conclusion, settlement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णय etc. See. निर्-णी.

निर्णय/ निर्- m. taking off , removing Mn. MBh. Ka1v. etc.

निर्णय/ निर्- m. complete ascertainment , decision , determination , settlement ib.

निर्णय/ निर्- m. (in logic) deduction , inference , conclusion , demonstration

निर्णय/ निर्- m. application of a conclusive argument

निर्णय/ निर्- m. (in law) sentence , verdict(See. -पादbelow)

निर्णय/ निर्- m. (in rhet. )narration of events Sa1h.

निर्णय/ निर्- m. discussion , consideration(= विचार) L.

"https://sa.wiktionary.org/w/index.php?title=निर्णय&oldid=500673" इत्यस्माद् प्रतिप्राप्तम्