कृते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृते¦ अव्य॰ कृ--क्विप् नि॰ एदन्तत्वम्। निमित्तार्थे
“देवातिथ्यर्चनकृते” या

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृते¦ ind. For, on account of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृते [kṛtē] कृतेन [kṛtēna], कृतेन ind. (With gen. or in comp.) For, for the sake of, on account of; अमीषां प्राणानां ... कृते Bh.3.36. कृते किं नास्माभिर्विगलितविवेकैः ... ibid. काव्यं यशसे$र्थकृते K. P.1; Bg.1.35; Y.1.216; Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृते loc. instr. ind. See. s.v. कृत.

"https://sa.wiktionary.org/w/index.php?title=कृते&oldid=290318" इत्यस्माद् प्रतिप्राप्तम्