चतुर्विंशति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्विंशति¦ स्त्री चतुर्भिरधिका विंशतिः। (चव्विश)

१ चतुरधिकविंशतिसंख्यायां

२ तत्संख्येये च। पूरणे डट्। चतुर्विंश तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुर्विंशति/ चतुर्--विंशति f. ( चत्) sg. (once pl. ; also once n. sg. BhP. xii , 13 , 4 and 7 ) 24 VS. xviii , 25 S3Br. etc. ( आ चतुर्विंशतेस्, " to the 24th year " Mn. ii , 38 )

"https://sa.wiktionary.org/w/index.php?title=चतुर्विंशति&oldid=355832" इत्यस्माद् प्रतिप्राप्तम्