अम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम्, क्ली, (अबि शब्दे + भावे घञ्, अम्बः शब्दस्तं राति आदत्ते अम्ब + रा + कः ।) वस्त्रं । (“एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा” । इति रामायणे ।) आकाशं । (“दावाग्निः कथमम्बरे” इति साहि- त्यदर्पणे ।) कार्पासः । स्वनामख्यातसुगन्धिद्रव्यं । इति विश्वः ॥ अभ्रधातुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बर नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।1।6

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अम्बर नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

3।3।182।1।2

अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बर¦ न॰ अबि--शब्दे घञ् अम्बः शब्दस्तं राति धत्ते रा--क

६ त॰।

१ शब्दाश्रये आकाशे

२ मर्म्मरशब्दयुक्ते वस्त्रे, स्वनामख्याते

३ गन्धद्रव्ये

४ अभ्रकधातौ च।
“अङ्कुशाकरायाङ्गुल्यातावतर्जयताम्बरे” इति रघुः
“धौतदुकूलवल्कलधवलाम्बरइति काद॰
“आकाशसाम्यं दधुरम्बराणि” माघः संवि-व्युरम्बरविकाशि चमूसमुत्थम्” माघः।

२ अन्तिके निरु॰।

अम्बर¦ आभरणे कण्ड्वा॰। अम्बर्य्यति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बर¦ n. (-रं)
1. The sky or atmosphere.
2. Clothes, apparel.
3. A perfume, (Ambergris.)
4. Cotton.
5. Talc. E. अम्ब to go, and अरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम् [ambaram], [अम्बः शब्दः तं राति धत्ते, रा-क]

Sky, atmosphere, ether; कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् Rām. 5.2.23. तावतर्जयदम्बरे R.12.41.

Cloth, garment, clothing, apparel, dress; दिव्यमाल्याम्बरधरम् Bg.11.11; R.3.9. दिगम्बर; सागराम्बरा मही the sea, girt, earth.

Saffron.

Talc.

A kind of perfume (Ambergris).

Cotton. cf. अंबरं व्योम्नि वाससि । सुगन्धिनि च कार्पासे... । Rāghava's Nānārtha.

N. of a people.

Circumference, compass.

Neighbourhood, surrounding country (Nir.) यद् वा स्थो अध्यम्बरे Rv.8.8.14

Lip.

Evil, sin.

Destroyer of elephants (नागभिद् Trik.) -Comp. -अधिकारिन् Superintendent over the robes (an officer at court). Rāj. T.

अन्तः the end of a garment.

the horizon. -ओकस् m. dwelling in heaven, a god; (भस्मरजः) विलिप्यते मौलिभि- रम्बरौकसाम् Ku.5.79 -ग a. sky-going. -दम् cotton.-मणिः the sun. -युगम् two principal garments used by men; upper and lower. -लेखिन् a. sky-touching; एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् R.13.26. -शैलः a high mountain touching the sky. -स्थली the earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बर n. circumference , compass , neighbourhood RV. viii , 8 ,14

अम्बर n. ( ifc. f( आ). )clothes , apparel , garment MBh. etc.

अम्बर n. cotton L.

अम्बर n. sky , atmosphere , ether Naigh. MBh. etc.

अम्बर n. (hence) a cipher Su1ryas.

अम्बर n. N. of the tenth astrological mansion VarBr2.

अम्बर n. the lip

अम्बर n. saffron L.

अम्बर n. a perfume (Ambra) L.

अम्बर n. N. of a country MatsyaP.

अम्बर m. pl. N. of a people VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अम्बर&oldid=488167" इत्यस्माद् प्रतिप्राप्तम्