करिमाचलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमाचलः, पुं, (मच शाठ्यदम्भयो रितिधातोः भावे घञ् । करिणि हस्तिवधविषये माचं शाठ्यं लाति गृह्नातीति । ला + कः ।) सिंहः । इति त्रि- काण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=करिमाचलः&oldid=124180" इत्यस्माद् प्रतिप्राप्तम्