अस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तः, पुं, (अस्यन्त रविकिरणा यस्मिन् । अस् + त ।) अस्ताचलः । पश्चिमाचलः । तत्पर्य्यायः । चरम क्ष्माभृत् २ । इत्यमरमेदिन्यौ ॥ (“विडम्बयत्यस्तनिमग्नसूर्य्यम्” । इति रघुः । “सहस्रशिखरञ्चैव नानातीर्थसमाकुलम् । चकार रत्नसंकीर्णं भूयोऽस्तं नाम पर्व्वतं” ॥ इति हरिवंशे ।) लग्नात् सप्तमस्थानं । इति दीपिका ॥

अस्तम्, त्रि, (अस् + क्त ।) क्षिप्तं । अवसानप्राप्तं । इति मेदिनी ॥ (“पतिरपास्तसंज्ञा मतिः” । इति मालतीमाधवे ॥ “निरस्तगाम्भीर्य्यमपास्तधैर्य्यं” । इति माघे ॥ सूर्य्यास्तगमनं । “करजाल मस्त- समयेऽपि सताम्” । इति माघे ॥ तथा कुमारसम्भवे २ । २३ । “यमोपि विलिखन् भूमिं दण्डेनास्तमितत्विषा । कुरूतेस्मिन्नमोघेपि निर्व्वानालातलाघवम्” ॥)

अस्तम्, क्ली, भृत्युः । इति हेमचन्द्रः ॥

अस्तम्, व्य, (अस् + तम् ।) अदर्शनं । इत्यमरः ॥ (राज्यमस्तमितेश्वरम्” इति रघुः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त पुं।

पश्चिमपर्वतः

समानार्थक:अस्त,चरमक्ष्माभृत्

2।3।2।2।1

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अस्त वि।

प्रेरितः

समानार्थक:नुत्त,नुन्न,अस्त,निष्ठ्यूत,आविद्ध,क्षिप्त,ईरित

3।1।87।2।3

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

अस्त अव्य।

अदर्शने

समानार्थक:अस्त

3।4।17।2।4

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त¦ च॰ अस्यन्ते सूर्य्यकिरणा यत्र आधारे क्त।

१ पश्चिमा-चले,
“अधिरोढुमस्तगिरिमभ्यपतत्” माघः।
“विडम्बयत्यस्तनिमग्नसूर्य्वन्” रघुः। कर्मणि क्त

२ क्षिप्ते

३ अवसिते च[Page0563-b+ 38] त्रि॰
“निरस्तः परावसुः” भवदेवः।
“गतिरपास्तसंस्थाभतिः” मालती॰।
“निरस्तगाम्भीर्यमपास्तधैर्यम्” माघः। भावे क्त।

४ दर्शनायोग्यत्वे

५ अवसाने न॰। आधारे क्त। ज्योतिषोक्ते

६ लग्नात् सप्तमे स्थाने न॰। लग्नात् सप्त-मस्थानस्य तथात्वञ्च तस्योदये लग्नस्यादर्शनहेतुत्वात्। तथाहि द्वादशराशिचक्रात्मकस्य प्रवहवायुनानिशं पश्चान्नीयमानस्यभचक्रस्य मध्ये दिवा षट् राशयो रात्रौ च षट् क्रमेणो-द्गच्छन्ति तत्रोदितलग्नानां च षण्णामेव दर्शनयोग्यता इत-रेषां षण्णां तु भूमण्डलेनाच्छादनान्न दृश्यता। तत्रयस्य यस्य राशेरुदयः यस्मिन् समये जायते ततःसप्तमराशेरुदयसमये तस्य तस्यास्तत्वम् अदर्शनयोग्यत्वं भव-तीति सप्तमराशेरुदयकालस्यास्तकारित्वम्।
“जन्मलग्नात्सुखास्तान्त्यरिपुरन्ध्रेष्वशोभना” नील॰ ता॰।

७ अदर्शनप्राप्तेरव्यादिग्रहे त्रि॰ सूर्य्यादिग्रहाणामपि प्रागुक्तरीत्या-स्वाधिष्ठितराश्यपेक्षया सप्तमराश्युदयेऽस्तत्वम् यथोक्तंसि॰ शि॰।
“निजनिजोदयलग्नसमुद्गमे समुदयोऽपिभवेद्भनभःसदाम्। भवति चास्तविलग्नसमुद्गमे प्रति-दिनेऽस्तमयः प्रवहक्रमात्” निशीष्टलग्नादुदयास्तलग्नेन्यूनाधिके यस्य खगः स दृश्यः। दिनेऽपि चन्द्रोरविसन्नि-धानात् नास्तंगतश्चेत् सति दर्शने भा”।
“नक्षत्रा-णामप्युदयास्तज्ञापनमपि तत्रैव
“दृक्कर्मणा पलभवे{??}तु केबलेन भानां मुनेर्मृगरिपोरुदयास्तलग्ने। कृत्वातयोरुदयलग्नमिनं प्रकल्प्यंलग्नं ततो निजनिजे पठितेष्ट-काले”। यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तंविभार्धमपि लग्नकमस्तसूर्यः। इष्टोनषष्टि

६० घटिका-स्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः। स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्त-मयश्च भानाम्। अत्राधिकोनकलिका रविभुक्तिभक्तायातैष्यवासरमितिश्च तदन्तरे स्यात्। यस्योदयार्काद-धिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्घ्यात्। तिग्मांशु-सान्निध्यवशेन नास्ति धिण्यस्य तस्यास्वमयः कथञ्चित्”।
“भानामगस्त्यस्य लुब्धकस्य च पूर्ब्बव{??}दयास्तलग्ने साध्येपरन्तु केबलेन पलभवेन दृक्कर्मणा। द्रवस्य सता यनदृक्वर्म-कत्वात् पुनरायनं दृक्कर्म न कर्त्तव्यमित्यर्थः। तत्रोदय-लग्नमर्कं प्रकल्प्य लग्नं साध्यम्। तच्च खकाये पठितेष्ट-काले। एवं यल्लग्नं सिध्यति स{??}दयार्को ज्ञातव्यः। अथ यदस्तलग्नमानीतं तच्चार्क प्तर्कल्प्य निजीतजेष्टकातेविलोमं लग्नं साध्यम्। तद्राशिवदृकाममस्तसूर्यरज्ञ” [Page0564-a+ 38] भवति। अथवेष्टघटिकोनाभिः षष्टिघटिकामिरस्तलग्नात् क्रमेण लग्नं साधितं तद्भदलोनितमस्तसूर्यो-भवति यदोदयभानुसमो भानुर्भवति तदा तस्य नक्षत्र-स्योदयो भवति। यदास्तसूर्यसमस्तदास्तमयः। यदा-गस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनैरिति विज्ञातु-मिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला रवि-भुक्त्या भाज्याः। लब्धदिनैरगस्त्यस्योदय एष्यः यद्युद-यार्को महान्। यद्यूनस्तदा गतः। अत्रोपपत्तिःउदयास्तलग्नसाधने तु पूर्ब्बं कथितैव। उदयलग्नोदयेकिल भस्योदयः यदीदयलग्नसमो रविर्भवति तदा रविणासह तन्नक्षत्रमुदेति। तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यंकालं यावत् तन्नक्षत्रं रविप्रभाभिर्हतं क्षितिजादुपरि-स्थमपि न दृश्यते। अथ पठितेष्टकाले यत् क्रमलग्नंतत्स्थानस्थितो रविरुदयार्कतुल्यो भवति तथा रव्यस्तम-यादनन्तरं नक्षत्रास्तमयात् पूर्ब्धं प्रत्यक् क्षितिजादुपरि-स्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते। अथ नक्ष-त्रस्य क्षितिजादुपरिस्थितत्वात् प्रत्यक्क्षितिजस्थेनार्केणन्यूनेन भवितव्यम्। अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तंकार्यम्। तल्लग्नं प्राक्क्षितिजस्थं भवति। अतः षड्भो-नितं प्रत्यक्क्षितिजेऽस्तसूर्यो भवतीत्युपपन्नम्। इष्टोन-षष्टि

६० घटिकास्वित्यादौ वासना सुगमैव। यस्य नक्षत्रस्यो-दस्तार्कादस्तार्कोऽघिको भवति तस्य नक्षत्रस्यार्कसान्निध्यव-शादस्तं नास्तीति वेदितव्यम्। इदं कुत इत्यत आहसौम्यशरातिदैर्घ्यात्। थस्य भस्य सौम्यः शरी दीर्घो भवतितस्य पलोद्भवासवो बहवो भवन्ति॥ तैर्विलोमलग्ने क्रिय-माणे उदयलग्नमूनं भवति। अस्तलग्नं क्रियमाणम-धिकं भवति। ताभ्यां ह्युदयास्तार्कौ साध्यौ। तत्रा-स्तार्केण किल न्यूनेन भवितव्यम्। अस्तार्कसमे रवौकिलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदया-र्कसमे रवौ तद्धिष्ण्यमुदेति। अत उदयार्केणाधिकेनभवितव्यम्। यतोऽर्कसन्निधिवशेनैतावुदयास्तौ। यथायथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्यदक्षिणतो नामनं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति। अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति। एवं यस्मिन् देशे उदयास्तार्कौ तुल्यो भवतस्ततः परंतस्मिन् देशे तस्य नक्षत्रस्यार्कासन्नभावेनादृश्यता इतियुक्तितः सिद्धम्” प्रमि॰। अस्तलग्नसाधनमप्युक्तं तत्रैव
“यत्रलग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते। प्राचि। [Page0564-b+ 38] पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे” कुजेभूमिमण्डलगते रेखावृत्ते अपमण्डलं ततो निस्मरदुन्-मण्डलम्। ग्रहाणामुदयास्तांशानाह तत्रैव।
“प्राच्या-मुदेति क्षितिजोऽष्टदस्रैः

२८ शक्रै

१४ र्गुरुः सप्तकु-भिश्च

१७ मन्दः। स्वस्वोदयान्तोनित

३६

० चक्रभागै-

३३

२ ।

३४

६ ।

३४

३ । स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम्। खाक्षै

५० र्जिनै

२४ र्ज्ञसितयोरुदयः प्रतीच्यामस्तञ्चपञ्चतिथिभि

१५

५ र्मुनिसप्तभूभिः

१७

७ । प्रागुद्गमःशरनखै

२०

५ स्त्रिधृतिप्रमाणै--

१८

३ रस्तश्च तत्र दश-वह्निभि

३१

० रङ्गदेवैः

३३

६ । अवक्रबक्रास्तम-योदयोक्तभागाधिकोनाः कलिका विभक्ताः। द्राक्केन्द्रभुक्त्या-प्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः स्युः”।
“बाले वायदि वा वृद्ध्वे शुक्रे चास्तमुपागते। मलमास इवैतानिवर्ज्जयेद्देवदर्शनम्। पक्षं वृद्धस्तु पूर्ब्बेण दशाहं पश्चिमेजतु। प्रत्यग्बालो दशाहन्तु पूर्ब्बेण च दिनत्रयम्” ज्यो॰ त॰पूर्ब्बेणेति प्रातःप्रातः पूर्ब्बदिशि दृष्ट्वा रविकिरणाच्छन्न-तया न दृश्यते चेद्ग्रहस्तदा प्रागस्तमितः तत्रास्तमितात्प्राक् पक्षं वृद्धः। पश्चिमेनेति। एवं सायंसायंअपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रह-स्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दशाहं वृद्धः”।
“द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च। द्वासप्ततिर्म-हत्यस्ते पादास्ते द्वादश क्रमात्”। इति ज्योतिर्विदुक्त-कालानन्तरमपरदिशि दृश्यते चेत्तदा दशाहं प्रत्यग्बालःपूर्ब्बदिशि चेत्तदा दिनत्रयं प्राग्बाल इति भङ्ग्यन्तरेणाह।
“पक्षं वृद्धोमहास्ते तु बालश्चात्र दशाहिकः। पादास्ते तुदशाहानि वृद्धोबालोदिनत्रयम्” इति च ज्यो॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त¦ Sautra root. 10th cl. (अस्तयति) To obscure or eclipse.

अस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Thrown, cast.
2. Sent, dispatched.
3. Set, ob- scured.
4. Removed, set aside. m. (-स्तः)
1. The western mountain, behind which the sun is supposed to set.
2. Sun-set. n. (-स्तं) Death, end. E. अस्त to obscure or eclipse, अच् affix, or अस to throw, &c. and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त [asta], p. p.

Thrown, cast, given up, left; असमये यत्त्वयास्तो$भिमानः Ve.6.

Finished.

Despatched.-स्ता Ved. A missile, an arrow. -Comp. -करुण a. merciless; हा धिक्कष्टमनिष्टमस्तकरुणः को$यं विधेः प्रक्रमः Māl.5. 24. -कोप, -रुष् a. whose anger is pacified; इति धियास्त- रुषः परिरेभिरे Śi.6.65. -धी a. foolish. -व्यस्त a. scattered here and there, confused, disordered; Ratn.4.6. (v. l. अस्तव्यस्त) -संख्य a. innumerable; उज्झत्सु संहार इवास्तसंख्यम् Ki.16.16.

अस्त [asta] अस्तु [astu], अस्तु &c., see under अस्.

अस्तः [astḥ], [अस्यन्ते सूर्यकिरणा यत्र अस्-आधारे क्त]

Setting, western mountain (behind which the Sun is supposed to set); यश्चैष विन्ध्यास्तमहेन्द्रकल्पो... अधिरोढुमस्तगि- रिमभ्यपतत् Śi.9.1; विडम्बयत्यस्तनिमग्नसूर्यम् R.16.11; यात्येक्रतो$स्तशिखरं पतिरोषधीनाम् Ś.4.2.

Sunset.

Setting in general; (fig.) fall, decline; see below.

Conjunction of a planet with the Sun; शुक्रास्त, बुधास्त &c.

स्तम् Home, abode, residence (Ved.); तमग्निमस्ते वसवो न्यृण्वन् Rv.7.1.2,1.34.1.

Death, end. आकाशं प्रत्यस्तं यन्ति Ch. Up.1.9.1.

The seventh house (in astr.; लग्नात्सप्तमं स्थानम्). -स्तम् ind. At home, home; अस्तं गम्, -या-इ-प्राप् (a) To set, decline in the western horizon; गतो$स्तमर्कः the Sun has set; (fig.) it is time to do the duties to be performed at sunset; e. g. for a cowherd to drive home his cattle, for a religious person to begin his prayers, for a thief to begin his nightly work &c.; कथमिहैव युवयोरस्तमितः सूर्यः V.3. and Sar. S. 1. (b) To cease, vanish, be removed, disappear, be at an end; विषयिणः कस्यापदो$ स्तं गताः Pt. 1.146. धृतिरस्तमिता R.8.66; दण्डेनास्तमितत्विषा Ku.2.23; अस्तिमितैषा कथा K.156 at an end, over; 198,24. (c) to die; अथ चास्तमिता त्वमात्मना R.8.51,12.11. -Comp. -अचलः, -अद्रिः, -गिरिः, -पर्वतः the setting or western mountain. अधिरोढुमस्तगिरिमभ्यपतत् Śi.9.1. -अवलम्बनम् the resting of a heavenly body on the western part of the horizon, being about to set. -उदयौ (dual) rising and setting, rise and fall; अस्तोदयावदिशद- प्रविभिन्नकालम् Mu.3.17. -ग a. set, become invisible (as a planet or star).

गमनम् setting, disappearance.

death, sunset of life; Māl.9. -निमग्न a. Set (as the Sun); विडम्बयत्यस्तनिमग्नसूर्यम् R.16.11. -मस्तकः, -शिखरः The top of the setting mountain; Ś.4.2.-समयः The moment of Sunset, the moment of end or death; करजालमस्तसमये$पि सताम् Śi.9.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त mfn. ( perf. Pass. p. 2. अस्) , thrown , cast Ragh. xii , 91

अस्त mfn. ( अन्-neg. ) S3Br. iii

अस्त mfn. (only in comp. )thrown off , left off , set aside , given up (as grief. anger , a vow , etc. ) VP. Katha1s. etc.

अस्त n. home RV. AV. S3Br.

अस्त m. setting (as of the sun or of luminaries) VarBr2S. Su1ryas.

अस्त m. " end , death "See. अस्त-समयbelow

अस्त m. the western mountain (behind which the sun is supposed to set) MBh. R. etc.

अस्त m. (in astron. ) the seventh lunar mansion VarBr2.

अस्त m. अस्तम्-इ, अस्तं-गम्(also Caus. See. अस्तं-गमितbelow) , or प्रा-प्([ Katha1s. ]) , to go to one's eternal home , cease , vanish , perish , die S3Br. xiv MBh. etc.

अस्त m. अस्तं-नी([ -नयति]) , to lead to setting , cause to set MBh. iii , i 7330

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asta : m.: Name of a mountain, also called once Astaṁgiri (7. 31. 77).


A. Description: Holy (puṇya) 15. 39. 24; the best among the mountains (giriśreṣṭha) 6. 51. 40; (parvataśreṣṭha) 10. 1. 24; (girivara) 15. 39. 24; sages call it the king of the mountains (astaṁ parvatarājānam etam āhur manīṣiṇaḥ) 3. 160. 10, 11.


B. Relationship (1) with sun: The sun approaches it at sunset 1. 43. 23; 1. 143. 17; 3. 280. 17; 5. 108. 6; 5. 180. 39; 5. 182. 16; 5. 183. 26; 6. 51. 40, 43; 6. 82. 41; 6. 90. 46 (sūryāstamanavelā for sūryāstamayanavelā ?); 7. 31. 77; 7. 48. 41; 7. 56. 22; 7. 121. 45; 7. 128. 10; 8. 21. 35; 9. 28. 62, 82; 10. 1. 24; 12. 58. 28; 12. 306. 12; 12. 318. 7; 15. 39. 24; the sun always sets only at the proper time (bhānuḥ…nākālato 'staṁ girim abhyupaiti) 12. 26. 12; the sun having reached the Asta mountain and going beyond the dusk repairs to the north; then going round the mountain Meru he moves towards the east (astaṁ prāpya tataḥ saṁdhyām atikramya divākaraḥ/udīcīṁ bhajate kāṣṭhāṁ diśam eṣa vibhāvasuḥ//sa merum anuvṛttaḥ san punar gacchati pāṇḍava/prāṅmukhaḥ savitā devaḥ) 3. 160. 25-26; the answer to the question: “who leads the sun to the Asta ?”, the reply is: “Dharma leads the sun to the Asta and there it rests in truth” (kaś cainam astaṁ nayati…dharmaś cāstaṁ nayati satye ca pratitiṣṭhati) 3. 297. 26-27; (satyena pratitiṣṭhati) 3. 160. 10;

(2) with dusk: the latter twilight (dusk) proceeds from it (asto nāma yataḥ saṁdhyā paścimā pratisarpati) 5. 108. 6;

(3) with nights: they go to the Asta mountain (astaṁ gacchanti rātrayaḥ) 12. 318. 8;

(4) with the luminaries: they return to the Asta mountain at the end of the night 7. 171. 4;

(5) with clouds: Asta, together with Udaya, receives a large number of big clouds (pratyagṛhṇāt…mahāmeghān iva bahuñ śailāv astodayāv ubhau) 9. 15. 31.


C. Importance: King Varuṇa lives on the Asta mountain and in the great ocean and from there protects the beings (astaṁ parvatarājānaṁ samudraṁ ca mahodadhiṁ/ āvasan varuṇo rājā bhūtāni parirakṣati) 3. 160. 11.


D. Similes:

(1) Falling down of the head of Daṇḍa, red-coloured, when cut off by Arjuna, compared with the falling down of the sun to the west from the Asta mountain 8. 13. 19;

(2) Falling down of the excellent, bright diadem of Arjuna, compared with the burning sun falling down from the Asta mountain 8. 66. 16;

(3) Karṇa, circled by the network of the arrows shot from his bow, appeared like the sun, having the circle of red rays, proceeding toward the Asta mountain 8. 66. 40;

(4) Duryodhana and Śalya received the warriors rushing at them as do the Asta and the Udaya mountains the clouds 9. 15. 31;

(5) the arrows shot at Bhīma by Aśvatthāman proceeded towards him like the luminaries proceeding towards the Asta mountain at the end of the night 7. 171. 4;

(6) Bhīṣma's downfall, after he had tormented the enemies with the heat of his weapons, compared with the setting of the sun (narasūryo 'stam abhyeti sūryo 'stam iva keśava) 11. 23. 16;

(7) (i) Vicitravīrya's going to the abode of Yama (his death) compared with the sun's going to the Asta (jagāmāstam ivādityaḥ kauravyo yamasādanam) 1. 96. 58; (ii) Vyuṣitāśva's death compared with the sun's going to the Asta (jagāmāstam ivāṁśumān) 1. 112. 17.


E. Use of the expression astam i or gam to mean ‘die’: astam ite bhīṣme 12. 46. 23; (vyuṣitāśvaḥ) jagāmāstam 1. 112. 17.


_______________________________
*5th word in right half of page p291_mci (+offset) in original book.

previous page p290_mci .......... next page p292_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asta : m.: Name of a mountain, also called once Astaṁgiri (7. 31. 77).


A. Description: Holy (puṇya) 15. 39. 24; the best among the mountains (giriśreṣṭha) 6. 51. 40; (parvataśreṣṭha) 10. 1. 24; (girivara) 15. 39. 24; sages call it the king of the mountains (astaṁ parvatarājānam etam āhur manīṣiṇaḥ) 3. 160. 10, 11.


B. Relationship (1) with sun: The sun approaches it at sunset 1. 43. 23; 1. 143. 17; 3. 280. 17; 5. 108. 6; 5. 180. 39; 5. 182. 16; 5. 183. 26; 6. 51. 40, 43; 6. 82. 41; 6. 90. 46 (sūryāstamanavelā for sūryāstamayanavelā ?); 7. 31. 77; 7. 48. 41; 7. 56. 22; 7. 121. 45; 7. 128. 10; 8. 21. 35; 9. 28. 62, 82; 10. 1. 24; 12. 58. 28; 12. 306. 12; 12. 318. 7; 15. 39. 24; the sun always sets only at the proper time (bhānuḥ…nākālato 'staṁ girim abhyupaiti) 12. 26. 12; the sun having reached the Asta mountain and going beyond the dusk repairs to the north; then going round the mountain Meru he moves towards the east (astaṁ prāpya tataḥ saṁdhyām atikramya divākaraḥ/udīcīṁ bhajate kāṣṭhāṁ diśam eṣa vibhāvasuḥ//sa merum anuvṛttaḥ san punar gacchati pāṇḍava/prāṅmukhaḥ savitā devaḥ) 3. 160. 25-26; the answer to the question: “who leads the sun to the Asta ?”, the reply is: “Dharma leads the sun to the Asta and there it rests in truth” (kaś cainam astaṁ nayati…dharmaś cāstaṁ nayati satye ca pratitiṣṭhati) 3. 297. 26-27; (satyena pratitiṣṭhati) 3. 160. 10;

(2) with dusk: the latter twilight (dusk) proceeds from it (asto nāma yataḥ saṁdhyā paścimā pratisarpati) 5. 108. 6;

(3) with nights: they go to the Asta mountain (astaṁ gacchanti rātrayaḥ) 12. 318. 8;

(4) with the luminaries: they return to the Asta mountain at the end of the night 7. 171. 4;

(5) with clouds: Asta, together with Udaya, receives a large number of big clouds (pratyagṛhṇāt…mahāmeghān iva bahuñ śailāv astodayāv ubhau) 9. 15. 31.


C. Importance: King Varuṇa lives on the Asta mountain and in the great ocean and from there protects the beings (astaṁ parvatarājānaṁ samudraṁ ca mahodadhiṁ/ āvasan varuṇo rājā bhūtāni parirakṣati) 3. 160. 11.


D. Similes:

(1) Falling down of the head of Daṇḍa, red-coloured, when cut off by Arjuna, compared with the falling down of the sun to the west from the Asta mountain 8. 13. 19;

(2) Falling down of the excellent, bright diadem of Arjuna, compared with the burning sun falling down from the Asta mountain 8. 66. 16;

(3) Karṇa, circled by the network of the arrows shot from his bow, appeared like the sun, having the circle of red rays, proceeding toward the Asta mountain 8. 66. 40;

(4) Duryodhana and Śalya received the warriors rushing at them as do the Asta and the Udaya mountains the clouds 9. 15. 31;

(5) the arrows shot at Bhīma by Aśvatthāman proceeded towards him like the luminaries proceeding towards the Asta mountain at the end of the night 7. 171. 4;

(6) Bhīṣma's downfall, after he had tormented the enemies with the heat of his weapons, compared with the setting of the sun (narasūryo 'stam abhyeti sūryo 'stam iva keśava) 11. 23. 16;

(7) (i) Vicitravīrya's going to the abode of Yama (his death) compared with the sun's going to the Asta (jagāmāstam ivādityaḥ kauravyo yamasādanam) 1. 96. 58; (ii) Vyuṣitāśva's death compared with the sun's going to the Asta (jagāmāstam ivāṁśumān) 1. 112. 17.


E. Use of the expression astam i or gam to mean ‘die’: astam ite bhīṣme 12. 46. 23; (vyuṣitāśvaḥ) jagāmāstam 1. 112. 17.


_______________________________
*5th word in right half of page p291_mci (+offset) in original book.

previous page p290_mci .......... next page p292_mci

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त न
हुआ हो), जै.ब्रा. 3.3०7; मन्थनम्, श.ब्रा. 2.17.7; जुहुयात्, मा. श्रौ. सू. 174.3; ‘अनस्तमिते पुरोडाशान्तं कृत्वा रात्रिशृतया प्रातश्चरन्ति’ का. श्रौ.सू. 4.11.15.

"https://sa.wiktionary.org/w/index.php?title=अस्त&oldid=489988" इत्यस्माद् प्रतिप्राप्तम्