उपनिषद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषत्, [द्] स्त्री, (उपनिषद्यते प्राप्यते ब्रह्म- विद्या अनया इति । उप + नि + सद् + क्विप् ।) धर्म्मः । वेदान्तशास्त्रम् । निर्जनस्थानम् । इति मेदिनी ॥ (वेदशिरोभागः । तत्र चतुर्णां वेदानां अशीतिसहितशताधिकसहस्रसंख्यका उपनि- षदः । तथाहि । ऋच एकविंशतिः । यजुषो नवाधिकशतम् । साम्नः सहस्रम् । पञ्चाशदुप- निषदोऽथर्वणस्य ॥ ब्रह्मविद्या ।) समीपसदनम् । इति त्रिकाण्डशेषः ॥ तत्त्वम् । इत्यमरटीकायां भरतः ॥ (द्विजातिकर्त्तव्यो व्रतभेदः । यथा, आ- श्वलायनगृह्यकारिका । “प्रथमं स्यात् महानाम्नी द्वितीयञ्च महाव्रतम् । तृतीयं स्यादुपनिषद् गोदानञ्च ततः परम्” ॥) (मुक्तिकोपनिषदि अष्टाधिकशतोपनिषद्भेदाः प्रदर्शिताः । यथा, -- “ईश-केन-कट-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरिः ॥ ७ ॥ ऐतरेयञ्च छान्द्योग्यं वृहदारण्यकं तथा ॥ १० ॥ ब्रह्म कवल्य-जावाल-श्वेताश्वा हंस आरुणिः ॥ १६ ॥ १ २ ३ ४ ५ गर्मो नारायणो हंसो विन्दुर्नाद-शिरःशिखा ॥ २३ ॥ मत्रायनी कैषितकी वृहज्जावाल-तापनी ॥ २७ ॥ कालाग्निरुद्र-मैत्रेयी सुबाल-क्षरि-मन्त्रिकाः ॥ ३२ ॥ ७ सर्व्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ॥ ३६ ॥ ८ ९ १० ११ तेजोनाद-ध्यान-विद्या-योगतत्वात्मबोधकम् ॥ ४२ ॥ १३ १३ १४ १५ परिव्राट्-त्रिशिखी-सीता-चूडानिर्व्वाण-मण्डलम् ॥ ४८ ॥ १६ १७ दक्षिणाशरभं स्कन्दं महानारायणाऽद्वयम् ॥ ५३ ॥ १८ रहस्यं रामतपनं वासुदेवञ्च मुद्गलम् ॥ ५७ ॥ १९ २० शाण्डिल्यं पौङ्गलं भिक्ष महत्शारीरकं शिखा ॥ ६३ ॥ २१ तुरीयातीत-संन्यास-परिव्राजाक्षमालिका ॥ ६७ ॥ २२ अव्यक्तैकाक्षरं पूर्णा सूर्य्याक्ष्यध्यात्म-कुण्डिका ॥ ७४ ॥ सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ॥ ७९ ॥ २३ त्रिपुरातापनं देवी त्रिपुरा कठ-भावना ॥ ८४ ॥ २४ २५ २६ २७ हृदयं कुण्डली भस्म रुद्राक्षगण-दर्शनम् ॥ ९० ॥ २८ तारसार-महावाक्य-पञ्चब्रह्माग्निहोत्रकम् ॥ ९४ ॥ गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ९८ ॥ शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुड्म् ॥ १०२ ॥ २९ ३० कलि-जावालि-सौभाग्य-रहस्य-ऋच-मुक्तिकाः” ॥ १०८ ॥ अत्र स्थितानामेकदेशवाचिशब्दानां विवृतिः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषद् स्त्री।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

3।3।93।1।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

उपनिषद् स्त्री।

रहस्यम्

समानार्थक:रहस्य,उपनिषद्,गुह्य,मिथः

3।3।93।1।1

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

सम्बन्धि1 : विजनः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषद्¦ स्त्री उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनयाउप + नि--सद--क्विप्।

१ ब्रह्मविद्यायां,

२ तत्प्रतिपादकेवेदशिरोभागे वेदान्ते च। वृ॰ भा॰ उपनिषच्छब्दार्थ-व्युत्पत्तिर्दर्शिता यथा।
“सेथं ब्रह्मविद्योपनिषच्छब्दवाच्यातत्पराणां सहेतोः संसारस्यात्यन्तावसादनम् उपनि-पूर्व्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषयुच्यते। मुण्ड॰ भा॰
“यथा य इमां ब्रह्मविद्यामुपयन्त्यात्म-भावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरा-रोगाद्यनर्थपूगं निशातयति परं वा व्रह्म गमयतिअविद्यादिससारकारणञ्चात्यन्तमवसादयति विनाशयती-त्युपनिषद् उपनिपूर्ब्बस्य सदेरेवमर्थस्मरणात्।
“अत्र चोप-निषच्छब्दो ब्रह्मविद्यैकगोचरः। तच्छब्दावयवार्थस्य वि-द्यायामेव सम्भवात्। उपोपसर्गः सामीप्ये तत्प्रतीचि[Page1222-b+ 38] समाप्यते। सामीप्यतारतम्यस्य विश्रान्तेः स्वात्मनीज्ञणात्। त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम्। उपनीयतमात्मानं ब्रह्मापास्तद्वयं यतः। निहन्त्यविद्यां तज्जञ्चत-स्मादुपमिघद्भवेत्। निहत्यानर्थमूलं स्वाऽविद्यां प्रत्यक्तयापरम्। नयत्यपास्तसम्भेदमतोवोपनिषद्भवेत्। प्रवृत्ति-हेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः। यतोऽवसादयेद्विद्या तस्मा-दुपनिषद्भवेत्। यथोक्तविद्याहेतुत्वाद्ग्रन्थोपि तदभेदतः। भवेदुपनिषन्नामा लाङ्गलं जीवनं यथेति” तस्यानिकृष्टार्थ-आचार्य्यैर्दर्शितः। उपनिषद्भेदाश्च मुक्तकोपनिपदि दर्शितायथा।


१ ईशा

२ केन

३ कठ

४ प्रश्न

५ मुण्ड

६ माण्डूक्य

७ तित्तिरिः।

८ ऐतरेयञ्च

९ छान्दोग्यं

१० वृहदारण्यकंतथा।

११ ब्रह्म

१२ कैवल्य

१३ जावाल

१४ श्वेताश्वो

१५ हंस

१६ आरुणिः।

१७ गर्भो

१८ नारायणो

१९ हंसो

२० विन्दु



२१ र्नाद



२२ शिरः



२३ शिखा।

२४ मै-त्रायणी

२५ कौषितकी

२६ वृहज्जावाल

२७ तापनी।

१८ कालाग्निरुद्र

२९ मैत्रेयी

३० सुवाल

३१ क्षुरि

३२ मन्त्रिका।

३३ सर्वसारं

३४ निरालम्बं

३५ रहस्यं

३६ वज्रसूचिकम्।

३७ तेजो

३८ नादो

३९ ध्यान

४० विद्या

४१ ,

४२ योगतत्त्वात्मबोधकम्।

४३ परिब्राट्

४४ त्रिशिखी

४५ सीता

४६ चूडा

४७ निर्वाण

४८ मण्डलम्।

४९ द-क्षिणा

५० शरभं

५१ स्कान्दं

५२ महानारायणाह्वयम्।

५३ रहस्यं

५४ रामतपनं

५५ वासुदेवञ्च

५६ मुद्गलम्।

५७ शाण्डिल्यं

५८ पैङ्गलं

५९ भिक्षु

६०

६१ र्महच्छारीरकंशिखा

६२ ।

६३ तुरीयातीत

६४ संन्यास

६५ परिव्राजा

६६ ऽक्षमालिका।

६७ अव्यक्तै

६८ काक्षरं

६९ पूर्णा

७०

७१ सूर्याक्ष्य

७३ ऽध्यात्म

७४ कुण्डिका।

७५ सावित्र्या

७६ त्मा

७७ पाशुपतं

७९ परब्रह्मा

७९ ऽवधूतकम्।

८० त्रिपुरातापनं

८१ देवी

८२ त्रिपुरा

८३ काठ

८४ भा-वना।

८५ हृदयं

८६ कुण्डली

८७ भस्म

८८ रुद्राक्ष

८९ गण

९० दर्शनम्।

९१ तारसार

९२ महावाक्य

९३ पञ्च-ब्रह्मा

९४ ऽग्निहोत्रकम्।

९५ गोपालतापतं

९६ कृष्णं

९७ या-ज्ञवल्क्यं

९८ वराहकम्।

९९ शाट्यायनी

१०

० हयग्रीवं

१०

१ दत्तात्रेयं च

१०

२ गारुडम्।

१०

३ काल



१०

४ जा-वालि

१०

५ सौभान्य

१०

६ रहस्य

८१

०७ ॠच

१०

८ मुक्तिका”( तासाञ्च मध्ये यासां यद्वेदगतत्वं तदपि शान्तिपाठमन्त्र-सहितं तत्रैव दर्शितं यथा। (


१ ऐतरेय

२ कौषकी

३ ।

४ नादविन्द्वात्मप्रबोध

५ निर्वाण

६ मु-द्गलाऽ

७ क्षमालिका

८ त्रिपुरा

९ सौभाग्यं

१० वह्वृचा[Page1223-a+ 38] मृग्वेदगतानां दशसङ्क्यकानामुपनिषदां
“वाङ् मे मन-सीति” शान्तिः।

१ ईशावास्य

२ दृहदारण्यक

३ जावाल

४ हंस

५ परमहंस

६ सुवाल

७ मन्त्रिका

८ निरालम्ब

९ त्रि-शिखी”

१० ब्राह्मणमण्डल

११ ब्राह्मणाद्वयतारक

१२ पैङ्गल

१३ भिक्षु

१४ ।

१५ तुरीयातीताध्यात्म

१६ तारसार

१७ या-ज्ञवल्क्य

१८ शाट्यायनी

१९ मुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसङ्ख्यकानामुपनिषदां
“पूर्ण्णमदः” इतिशान्तिः।

१ कठवल्ली

२ तैत्तिरीयक

३ ब्रह्म

४ कैवल्य

५ श्वेताश्वतर

६ गर्भ

७ ।

८ नारायणामृतविन्द्व

९ ऽमृतनाद

१० कालाग्निरुद्र

११ क्षुरिका

१२ सर्वसार

१३ शुकरहस्य

१४ तेजोविन्दु

१५ ध्यानविन्दु

१६ ब्रह्मविद्या

१७ योगतत्त्व

१८ दक्षिणामूर्त्ति

१९ स्कन्द

२० शारीरका

२१ योगशिखै

२२ ,

२३ काक्षराक्ष्य

२४ ऽवधूत

२५ कठरुद्र

२६ हृदय

२७ योगकुण्डलिनी

२८ पञ्चब्रह्म

२९ प्राणाग्निहोत्र

३० वराह

३१ कलिसन्तरण

३२ सरस्वतीरहस्यानां कृष्णयजुर्वेदग-तानां द्वात्रिंशत्सङ्ख्यकानामुपनिषदां
“सह नाववत्विति” शान्तिः।

१ केन

२ ।

३ छान्दोग्यारुणि

४ मैत्रायणी

५ मैत्रे-यो

६ वज्रमूचिक

७ योगवूडामणि

८ वासुदेव

९ महत्

१० संन्यासाऽ

११ व्यक्त

१२ कुण्डिका

१३ सावित्री

१४ रुद्राक्ष

१५ जावालदर्शन

१६ जावालीनां सामवेदगतानां षोड-शसङ्ख्यकानामुपनिषदाम्
“आप्यायन्त्विति” शान्तिः।

१ प्रश्न

२ मुण्डक

३ माण्डूक्याऽ

४ थर्वशिरोऽ

५ थर्वशिखा

६ वृहज्जावाल

७ नृसिंहतापनी

८ नारदपरिव्राजक

९ सीता

१० शरभ

११ महानारायण

१२ रामरहस्य

१३ रामतापनी

१४ शाण्डिल्य

१५ परमहंस

१६ परिव्राजकान्नपूर्णा

१७ सूर्यात्म

१८ पाशुपत

१९ परब्रह्म

२० त्रिपुरातपन

२१ देवी

२२ भावना

२३ भस्म

२४ जावाल

२५ गणपति

२६ म-हावाक्य

२७ गोपालतपन

२८ कृष्ण

२९ हयग्रीव

३० द-त्तात्रेय

३१ गारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याका-नामुपनिषदां
“भद्रं कर्णेभिरिति” शान्तिः। पूर्व्वोत्तर-वाक्ये नामभेदः नामान्तरपरतया समाधेयः।

३ योगेच।
“यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्य-वत्तरम्” छा॰ उ॰
“उपनिषदा योगेन युक्तश्चेत्यर्थः” भा॰
“योगो देवतादिविषयमुपासनम्” आनन्दगि॰

४ धर्मे

५ निर्ज्जनस्थाने मेदि॰

६ समीपसदने त्रिका॰।

७ द्विजातिकर्त्तव्ये चत्वारिंशत्संस्कारमध्ये वेदव्रतभेदेतच्च व्रतं गोदानाख्यकेशान्तकर्म्मणः प्राक् कर्त्तव्यं यथाहआश्वनायनगृह्यकारिका
“प्रयमं स्यान्महानाम्नी द्विती-[Page1223-b+ 38] यञ्च महाव्रतम्। तृतीयं स्यादुषनिषद्गोदानं च ततः परम्ततश्च विप्रस्य जन्मतस्त्रयोदशे वर्षे महानाम्नीव्रतं, चतुर्द्दशेमहाव्रतं, षञ्चदशे उपनिषद्व्रतं, षोडशे वर्षे गोदानम्,क्षत्रस्य ऊनविंशादिवर्षचतुष्के, वैश्यस्य एकविंशादिचतुष्केयथाक्रमं महानाम्न्यादिवेदव्रताख्यकर्म्मचतुष्टयं कर्त्त-व्यम्। तत्र चूडादिनक्षत्रादिकमेव ग्राह्यम्” यथाहपी॰ धा॰ श्रीधरः।
“तिथिनक्षत्रवाराश्च वर्गोदयनिरी-क्षणम्। चौलवत् सर्वमाख्यातं सगीदानव्रतेषु च” यदातु दैवादतीतकालानि महानाम्न्यादिव्रतानि स्युस्तदा समा-वर्त्तनेन सह कार्य्याणि
“यद्वागामिक्रियामुख्यकालस्याप्यन्त-रालवत्। गौणकालत्वमिच्छन्तीत्याद्युक्तेः। उपनिषत्सुव्यज्यते अण्। औपनिषद वेदान्तमात्रवेद्ये परब्रह्मणि।
“तन्त्वौपनिषदं पुरुषं वेद” छा॰ उ॰। उपनिषदं वेत्ति अण्। वेदान्ताभिज्ञे
“शुद्धबुद्धस्वभाव इत्यौपनिषदाः” कुसु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषद्¦ f. (-षद् or -षत्)
1. A portion of the religious writings of the Hindus; the theological part, and the Vedanta or argumentative part of the Vedas, either detached from or comprised in the princi- pal work.
2. Virtue, moral merit.
3. Truth as the principle of divine being.
4. A neighbouring mansion.
5. A lonely place. E. उप and नि prefixed to षद् to go, affix क्विप्; in which abide the essential parts of religion, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषद् [upaniṣad], f. [said to be from उपनि-सद् 'knowledge derived from sitting at the feet of the preceptor'; but, according to Indian authorities, it means 'to destroy ignorance by revealing the knowledge of the Supreme Spirit and cutting off the bonds of worldly existence'; यथा य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयति अविद्यादि- संसारकारणं चात्यन्तमवसादयति विनाशयतीत्युपनिषद् । उपनिपूर्वस्य सदेरेवमर्थस्मरणात्; Śaṅkara]

N. of certain mystical writings attached to the Brāhmaṇas, the chief aim of which is to ascertain the secret meaning of the Vedas; Bv.2.4; Māl 1.7; (other etymologies also are given to explain the name: (1) उपनीय तमात्मानं ब्रह्मापास्तद्वयं यतः । निहन्त्यविद्यां तज्जं च तस्मादुपनिषद्भवेत् ॥ or (2) निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम् । नयत्यपास्तसंभेदमतो वोपनिषद्भवेत् ॥ or (3) प्रवृत्तिहेतून्निःशेषास्तन्मूलोच्छेदकत्वतः । यतोवसादयेद्विद्या तस्मा- दुपनिषद्भवेत् ॥ In the मुक्तकोपनिषद् 18 Upaniṣads are mentioned, but some more have been added to this number. They are said to have been the source of the six Darśanas or systems of philosophy, particularly of the Vedānta Philosophy. The more important Upani- ṣads are: ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥.

(a) An esoteric or secret doctrine, mystical meaning, words of mystery; साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् Rām.1.55.16. (b) Mystical knowledge or instruction; मन्त्रपारायण˚ U.6; दिव्यामस्त्रोपनिषदमृषेर्यः कृशाश्वस्य शिष्यात् Mv.2.2.

True knowledge regarding the Supreme Spirit.

Sacred or religious lore.

Secrecy, seclusion.

A neighbouring mansion.

A lonely place.

A religious observance.

Meditation, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति Ch. Up.1.1.1.

One that takes to (like a boat); तस्योपनिषत्सत्यस्य सत्यमिति Bṛi. Up.2.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनिषद्/ उप-नि-षद् ( उप-नि-सद्) P. ( pf. -नि-षेदुस्)to sit down near to; to approach , set about AV. xix , 41 , 1 S3Br. Kaus3.

उपनिषद्/ उप-निषद् f. (according to some) the sitting down at the feet of another to listen to his words (and hence , secret knowledge given in this manner ; but according to native authorities उपनिषद्means " setting at rest ignorance by revealing the knowledge of the supreme spirit ")

उपनिषद्/ उप-निषद् f. the mystery which underlies or rests underneath the external system of things(See. IW. p.35seqq. )

उपनिषद्/ उप-निषद् f. esoteric doctrine , secret doctrine , mysterious or mystical meaning , words of mystery etc. S3Br. ChUp. etc.

उपनिषद्/ उप-निषद् f. a class of philosophical writings (more than a hundred in number , attached to the ब्राह्मणs [but See. ईशोपनिषद्] ; their aim is the exposition of the secret meaning of the वेद, and they are regarded as the source of the वेदान्तand सांख्यphilosophies ; for the most important of the उपनिषद्s See. IW. p.37seq. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPANIṢAD : The four Vedas are Ṛk, Yajus, Sāma and Atharva. Each of these four has a Brāhmaṇa (a treatise relating to prayer and sacrificial ceremony). Next come the Āraṇyakas (forest texts--writings meant for the forest-dwelling hermit) as appendices to the Brāhmaṇas. Then come the Upaniṣads as appendices to the Āraṇyakas. These four classes of literary works (the Vedas, the Brāhmaṇas, the Āraṇyakas and the Upaniṣads) constitute the Vedic literature proper. The Āraṇyakas and the Upaniṣads are inseparably connected with each other. The Upaniṣads are called Vedāntas (the end of the Vedas). The bulk of these Vedāntas belong to different periods anterior to the Later Vedic Period. The students begin the study of Upaniṣads only after having completed the study of the Mantras (Vedic hymns) and the Brāhmaṇas (the ritual).

The meaning of the word ‘Upaniṣad’ is that which is most near. Upa = near. ni = most. sad = exist. (or sit). The Upaniṣads can be called the Jñānakāṇḍa of the Vedas. They describe the nature of Brahman. The figure of the supreme Spirit (Brahman) exists in the Upaniṣads. Apparently the Upaniṣads are expla- nations of the mantras, but they are concerned more with the allegorical significations and the mystic mean- ings of the tattvas or essence, of the origin of life, the world, the soul, God etc. The Upaniṣads are the basis of the Ṣaḍ-darśanas, the six systems of philosophy. There are a large number of Upaniṣads. The most important among them are 108 in number.


_______________________________
*6th word in left half of page 808 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उपनिषद्&oldid=492993" इत्यस्माद् प्रतिप्राप्तम्