संवाहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाहकः, त्रि, (संवाहयतीति । सं + वह + णिच् + ण्वुल् ।) अङ्गमर्द्दकारकः । तत्पर्य्यायः । अङ्गमर्द्दकः २ । इति त्रिकाण्डशेषः ॥ अङ्ग- मर्दः ३ । इति हेमचन्द्रः ॥ (यथा, कामन्द- कीयनीतिसारे । १२ । ४५ । “प्रसाधका भोजकाश्च गात्रसंवाहका अपि । जलताम्बूलकुसुमगन्धभूषणदायकाः । कर्त्तव्याश्च सदा ह्येते ये चान्येऽभ्यासवर्त्तिनः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाहक¦ m. (-कः) An attendant rubbing and kneading the limbs. E. सम् before वह् to obtain, (pleasure or ease,) causal form, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाहकः [saṃvāhakḥ], A shampooer; see संवाह (4) above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाहक/ सं- mf( इका)n. (fr. Caus. ) one who rubs or shampoos the limb

संवाहक/ सं- m. a shampooer R. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=संवाहक&oldid=505196" इत्यस्माद् प्रतिप्राप्तम्