विराम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरामः, पुं, (वि + रम + घञ् ।) शेषः । निवृत्तिः । विरतिः । तत्पर्य्यायः । अवसानः २ सातिः ३ । इति जटाधरः ॥ मध्यम् ४ । इति त्रिकाण्ड- शेषः ॥ (यथा, मनौ । २ । ७३ । “अध्येष्यमाणन्तु गुरुं नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयात् विरामोऽस्त्वितिचार- मेत् ॥”) परवर्णाभावः । इति व्याकरणम् ॥ (यथा, पाणिनौ । १ । ४ । ११० । “विरामोऽवसानम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराम¦ पु॰ वि + रम--घञ्।

१ अवसाने,

२ विरतौ,

३ निवृत्तौ चजटा॰।

४ मध्ये त्रिका॰

५ व्याकरणोक्ते परवर्णाभावे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराम¦ m. (-मः)
1. End, conclusion, cessation, term.
2. Rest, cessation from labour.
3. Stop, pause of the voice.
4. Interval between words or sentences. E. वि before रम् to stop, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरामः [virāmḥ], 1 (a) Cessation, discontinuance; सुधां विना न प्रययुर्विरामम् Bh.2.8; प्रवृत्तस्याविरामे भवन्ती शासितव्या Mbh. (b) Rest, repose.

End, termination, conclusion; आरामः कल्पवृक्षाणां विरामः सकलापदाम् Rāma-rakṣā.16; रजनिरिदानीभियमपि याति विरामम् Gīt.5; U.3.16; Māl.9.34.

Pause, stop.

The stop or pause of the voice; वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् Mk.3.5.

A small oblique stroke placed under a consonant, usually at the end of a sentence.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराम/ वि-राम m. cessation , termination , end S3a1n3khGr2. Mn. etc. ( acc. with याor प्र-या, to come to an end , rest)

विराम/ वि-राम m. end of a word or sentence , stop , pause( ifc. = ending with) , APra1t. Pa1n2. etc.

विराम/ वि-राम m. end of or caesura with in a पादS3rutab.

विराम/ वि-राम m. (in gram.) " the stop " , N. of a small oblique stroke placed under a consonant to denote that it is quiescent i.e. that it has no vowel inherent or otherwise pronounced after it (this mark is sometimes used in the middle of conjunctions of consonants ; but its proper use , according to native grammarians , is only as a stop at the end of a sentence ending in a consonant)

विराम/ वि-राम m. desistence , abstention Ka1s3. Vop.

विराम/ वि-राम m. exhaustion , languor Car.

विराम/ वि-राम m. N. of विष्णुMBh.

विराम/ वि-राम m. of शिवS3ivag.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराम पु.
(वि + रम् + घञ्) एक पारिभाषिक शब्द (एक साम-विकार) जो एक (किसी) अभिव्यञ्जना के गायन में अस्वाभाविक विराम लेने को संकेतित करता है; इस प्रकार ‘गृणानो हव्यदातये’ का उच्चारण ‘गृणानो हव्यदातये’ के रूप में किया जाता है, काशिकर 111।

"https://sa.wiktionary.org/w/index.php?title=विराम&oldid=504454" इत्यस्माद् प्रतिप्राप्तम्