इन्धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धनम्, क्ली, (इन्धे दीप्यतेऽग्निरनेन । इन्ध + करणं + ल्युट् ।) अग्निसन्दीपनतृणकाष्ठादि । जालानी काठ इति भाषा । तत्पर्य्यायः । इध्मम् २ एधः ३ समित् ४ एधम् ५ । इत्यमरः ॥ समिन्धनम् ६ । इति शब्दरत्नावली ॥ (यथा, मनुः । ७ । ११८ । “अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धन नपुं।

अग्निसन्दीपनकाष्ठम्

समानार्थक:इन्धन,एध,इध्म

2।4।13।1।3

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धन¦ न॰ इध्यतेऽनेन इन्ध + करणे--ल्युट्।

१ काष्ठे
“इन्धनौघघगप्यग्निस्त्विषा नात्येति पूषणम्” माघः।
“कामिनीषुविवाहेषु गवां भक्ष्ये तथेन्धने” मनुः। इन्धने इन्धना-पहारे इत्यर्थः
“इन्धनार्थमशुष्काणाम्” प्रा॰ वि॰ स्मृतिः। इन्धयति इन्ध--णिच्--ल्यु।

२ दीपनकर्त्तरि त्रि॰। भावेल्युट्।

३ प्रज्वालने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धन¦ n. (-नं) Fuel; wood, grass, &c. used for that purpose. E. इन्ध to kindle, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धन [indhana], a. [इन्ध्-णिच्-ल्युट्] Kindling, lighting.

नम् Kindling, lighting,

Fuel, wood &c.; शोकानलेन्धनताम् K.169.

Expectation, desire (वासना); ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः Mb.12.348.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्धन n. kindling , lighting , ([See. अग्नी-न्धन])

इन्धन n. fuel

इन्धन n. wood , grass etc. used for this purpose Mn. MBh. R. Ya1jn5. S3is3. c.

"https://sa.wiktionary.org/w/index.php?title=इन्धन&oldid=491915" इत्यस्माद् प्रतिप्राप्तम्