स्पष्टीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्टीकरण¦ n. (-णं) Making clear or intelligible. E. स्पष्ट, करण making, च्वि aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्टीकरणम् [spaṣṭīkaraṇam], Making clear or intelligible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पष्टीकरण/ स्पष्टी--करण n. making clear or intelligible W.

स्पष्टीकरण/ स्पष्टी--करण n. = -कृतिGan2it.

"https://sa.wiktionary.org/w/index.php?title=स्पष्टीकरण&oldid=256499" इत्यस्माद् प्रतिप्राप्तम्