अनुपयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपयुक्त¦ न उपयुक्तम् उचितं भुक्तं वा न॰ त॰। समुचित-भिन्ने अननुरूपे भुक्तभिन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपयुक्त¦ mfn. (-क्तः-क्ता-क्तं) Useless, unnecessary, unserviceable. E. अन् neg. उपयुक्त serviceable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपयुक्त [anupayukta], a.

Not used (as food).

Unsuited, unfit, improper, useless, unserviceable; सत्क्रियाविशेषादनु- पयुक्तमिवात्मानं समर्थये Ś.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपयुक्त/ अन्-उपयुक्त mfn. unsuited , unsuitable , improper

अनुपयुक्त/ अन्-उपयुक्त mfn. useless , unserviceable

"https://sa.wiktionary.org/w/index.php?title=अनुपयुक्त&oldid=486167" इत्यस्माद् प्रतिप्राप्तम्