जात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातम्, क्ली, (जन + कर्त्तरि क्तः ।) व्यक्तम् । समूहः । (यथा, भट्टिः । ३ । ३३ । “अन्याहुतिं हावयितुं सविप्रा- श्चिचीषयन्तोऽध्वरपात्रजातम् ॥” भावे क्तः ।) जन्म । (पारिभाषिकपुत्त्रविशेषे, पुं । यथा, पञ्चतन्त्रे । १ । ४४१ -- ४४२ । “जातः पुत्त्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्रवेदिभिः ॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥”) उत्पन्ने त्रि । इति मेदिनी । ते, १९ ॥ (यथा, हितोपदेशे । १ । १४ । “कोऽर्थः पुत्त्रेण जातेन यो न विद्वान् न धार्म्मिकः । काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात नपुं।

घटत्वादिजातिः

समानार्थक:जाति,जात,सामान्य

1।4।31।1।2

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात¦ त्रि॰ जन--कर्त्तरि क्त।

१ उत्पन्ने

२ व्यक्ते च भावे क्त।

४ जन्मनि

५ समूहे च मेदि॰ तत्र उत्पन्ने
“तस्मात् कुमारंजातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति” शत॰ ब्रा॰

१४ ।

४ ।

३ ।


“सुवीजं चैव सुक्षेत्रे जातं संपद्यतेयथा” मनुः संघे
“निःशेषविश्राणितकोशजातम्” रघुः।
“चतुर्विधस्थूलशरीरजातम्” वेदान्तः।
“सर्वेषां धन-जातानामाददीताग्र्यमग्रजः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात¦ mfn. (-तः-ता-तं)
1. Born, engendered.
2. A child, offspring.
3. Ap- parent, manifest.
4. Produced, caused, occasioned.
5. Felt, enter- tained.
6. Inspired with, affected by. n. (-तं)
1. Kind, sort, class, species.
2. Multitude, collection.
3. Individuality, specific condi- tion.
4. Birth, production. E. जन् to be born, aff. कर्त्तरि भावे वा क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात [jāta], p. p. [जन् कर्तरि क्त]

Brought into existence, engendered, produced.

Grown, arisen.

Caused, occasioned.

Felt, affected by, oft. in comp.; ˚दुःख &c.

Apparent, clear.

Become, present.

Happened.

Ready at hand, collected; see जन्.

तः A son, male offspring (in dramas often used as a term of endearment; अयि जात कथयितव्यं कथय U.4 'dear boy', 'oh my darling &c.').

A living being. -ता A daughter, mostly used in addressing; जाते 'dear child'

तम् A creature, living being.

Production, origin; धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः Mb. 7.12.12.

Kind, sort, class, species.

A collection of things forming a class; निःशेषविश्राणितकोशजातम् R.5.1 all that goes to form wealth, i. e. every kind of property; so कर्मजातम् the whole aggregate of actions; सुख˚ everything included under the name of सुख or pleasure; अपत्यजातम् 'the brood of young ones'; Ś.5.22.

A child, a young one.

Individuality, specific condition. -Comp. -अपत्या a mother. -अमर्ष a. vexed, enraged. -अश्रु a. shedding tears. -इष्टिः f. a sacrifice performed at the birth of a child. ˚न्यायः A rule of interpretation according to which the fruit of an act shall accrue to some one else than the performer if it is so directly declared by श्रुति (even against the general rule viz. शास्त्रफलं प्रयोक्तरि). From this it follows that such an act must be performed so as not to cause destruction of one to whom the fruit is to accrue. This is discussed by जैमिनि and शबर in connection with the वैश्वानरेष्टि, whose fruit accrues to the son and which has to be performed only after the performance of the birth-rite to avoid the son's starvation to death. Read MS.4.3.38-39 and शबरs भाष्य thereon. -अक्षः a young bullock. -कर्मन् n. a ceremony performed at the birth of a child; Ms.2.27,29; R.3.18. -कलाप a. having a tail (as a peacock). -काम a. enamoured.-कौतूहल a. being eagerly desirous. -दन्त a. having teeth growing; जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति Ms.5. 7. -पक्ष a. having wings; अजातपक्ष unfledged. -पाश a. fettered. -पुत्रा a woman who has borne a son or sons. -प्रत्यय a. inspired with confidence. -प्रेत a. born and dead, Pt.1. -मन्मथ a. fallen in love. -मात्र a. just born. -रूप a. beautiful, brilliant.

(पम्) gold; पुनश्च याचमानाय जातरूपमदात् प्रभुः Bhāg.1.17.39; अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता । जातरूपेण कल्याणि न हि सं- योगमर्हति ॥ M.5.18; N.1.129.

the form in which a person is born, i. e. nakedness.

the thorn apple. ˚धर a. naked. -विद्या Ved. knowledge of the origin and nature of all things. -विभ्रम a.

confounded.

precipitate. -वेदस् m. an epithet of fire (or of the sun); विप्रेभिरस्तोष्ट जातवेदाः Rv.1.77.5; Ku.2.46; Śi.2.51; R.12.14;15.72; Ki.13.11; the word is variously explained; cf. Nir. जातवेदाः कस्मात् जातानि वेद, जातानि वै नं विदुः, जाते जाते विद्यते इति वा, जातवित्तो वा जातधनो, जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जात- वेदसो जातवेदस्त्वमिति ब्राह्मणम्. -वेदसी an epithet of Durgā.-वासगृहम्, -वेश्मन् m. the lying-in-chamber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जात mfn. ( जन्; ifc. Pa1n2. 6-2 , 171 )born , brought into existence by( loc. ) , engendered by( instr. or abl. ) RV. etc.

जात mfn. grown , produced , arisen , caused , appeared ib.

जात mfn. ifc. ( Pa1n2. 2-2 , 5 Ka1s3. ; 36 Va1rtt. 1 ; vi , 2 , 170 )See. मास-, सप्ता-ह-, etc.

जात mfn. appearing on or in VarBr2S. lii , 5 ff.

जात mfn. destined for( dat. ) RV. iv , 20 , 6 ; ix , 94 , 4

जात mfn. turning to( dat. ) Sa1h. iii , 58/59

जात mfn. happened , become , present , apparent , manifest TS. VS. etc.

जात mfn. belonging to( gen. ) RV. i , 83 , 5 ; viii , 62 , 10

जात mfn. ready at hand Pan5cat. ii , 16

जात mfn. possessed of( instr. ) MBh. iv , 379

जात mfn. often ifc. instead of in comp. ( Pa1n2. 2-2 , 36 Va1rtt. 1 ; vi , 2 , 170 f. ; g. आहिता-ग्न्य्-आदि) e.g. किण-, दन्त-, etc. , qq.vv.

जात m. a son RV. ii , 25 , 1 AV. xi , 9 , 6 S3Br. xiv Pan5cat.

जात m. a living being (said of men , rarely of gods) RV. iv , 2 , 2 ; v , 15 , 2 ; x , 12 , 3 AV. xviii VS. viii , 36

जात m. N. of a son of ब्रह्माPadmaP. v

जात n. a living being , creature RV.

जात n. birth , origin i , 156 , 2 and 163 , 1 ; iii , 31 , 3

जात n. race , kind , sort , class , species , viii , 39 , 6 AV. etc.

जात n. a multitude or collection of things forming a class (chiefly ifc. , e.g. कर्म-, " the whole aggregate of actions " Mn. vii , 61/62 सुख-, " anything or everything included under the name pleasure " Gi1t. x , 3 ) Mn. ix MBh. etc.

जात n. individuality , specific condition( व्यक्त) L.

जात n. = -कर्मन्Na1rS.

जात n. ( impers. with double instr. )it turned out or happened that Ra1jat. v , 364

जात n. ([ cf. ? ; Germ. Kind ; Lith. gentis.])

"https://sa.wiktionary.org/w/index.php?title=जात&oldid=499723" इत्यस्माद् प्रतिप्राप्तम्