हीरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरा, स्त्री, लक्ष्मीः । तैलाम्बुकः इति मेदिनी ॥ पिपीलिका । इति हेमचन्द्रः ॥ काश्मरी । इति राजनिर्घण्टः ॥ (पर्य्यायो यथा, -- “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मोरी काश्मरी हीरा कश्मर्य्यः पीत- रोहिणी । कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरा [hīrā], An epithet of Lakṣmī.

An ant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरा f. a kind of ant or moth L.

हीरा f. Gmelina Arborei L.

हीरा f. N. of लक्ष्मीL.

हीरा f. of a woman Cat.

"https://sa.wiktionary.org/w/index.php?title=हीरा&oldid=506416" इत्यस्माद् प्रतिप्राप्तम्