तूलिका

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

लॆखनी, लॆखनकर्माय उपकरणम्

തർജ്ജമകൾ[सम्पाद्यताम्]

  • ഇംഗ്ലീഷ്: pen(उच्चारण्:पॆन्)
  • തമിഴ്: பேனா,(उच्चारण्: पॆना) எழுதுகோல்(उच्चारण्: एऴुत्तुकॊल्), தூவல் (उच्चारण्: तूवल्)
  • [[मलयालम्:പേന]](उच्चारण्: पॆन)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका, स्त्री, (तूलिरेव । स्वार्थे कन् ।) चित्र- करोपकरणम् । तूली इति भाषा । (यथा, कुमार । १ । ३२ ॥ “उन्मीलितं तूलिकयेव चित्र सूर्य्यांशुभिर्भिन्नमिवारविन्दम् ॥”) तत्पर्य्यायः । ईषिका २ । इत्यमरः । २ । १० । ३३ ॥ तुलिः ३ तूली ४ ईषीका ५ इषीका ६ । वीर- णादिशलाका । इत्यन्ये । आवात्ततमनावर्त्तितं सुवर्णं ज्ञातुं यन्निक्षिप्यते तत्रेत्यन्य । आवर्त्तित- सुवण द्रवाकारं यत्र निक्षिप्यत तत्रेति केचित् । इति भरतः ॥ (तूलमस्त्यस्या इति । तूल + ठन् ।) शय्योपकरणम् । इति मेदिनी । के, १०२ ॥ तोषक् इति भाषा । (यथा, कथासरित्- सागरे । २६ । ७८ । “प्रविश्य चान्तः सद्रन्तपर्य्यङ्के न्यस्ततूलिके पटावगुण्ठिततनुं शयानां काञ्चिदैक्षत ॥” तथा च काशीखण्डे । ४ । ९७ । “कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम् ॥”) वर्त्तिः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका स्त्री।

शलाकाभेदः

समानार्थक:एषिका,तूलिका

2।10।32।2।4

नाराची स्यादेषणिका शाणस्तु निकषः कषः। व्रश्चनःपत्रपरशुरीषिका तूलिका समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका¦ स्त्री तूली स्वार्थे क।

१ नील्यां

२ वर्त्तौ च शब्दर॰। तूलीशब्दार्थे

३ लेख्यकूर्चिकायां

४ वीरणादिशलाकायाम्।

५ आवर्त्तितसुवर्णादेर्द्रवाधारपात्रभेदे (मुचि)। तूल अस्त्यस्यठन् कापि अत इत्त्वम्।

६ (तोषक्) शय्याभेदे तूलशब्देउदा॰।
“उन्मीलितं तूलिकयेव चित्रम्” कुमा॰।
“तूलिकाकथिता लेख्यकूर्चिका तूलशय्ययोः” विश्वः। तूल-पूरितशय्या च तूलशय्येत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका¦ f. (-का) A pencil, a painter's brush, or a stick with a fibrous extremity used as one.
2. A matrass or quilt, a bed, a down or cot- ton bed.
3. An ingot mould.
4. A rod, &c. dipped into crucibles to try if their contents are in fusion.
5. A wick or twist of cotton either for a lamp or for applying unguents, &c. E. तूली as above, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका [tūlikā], 1 A painter's brush; a pencil; अन्मीलितं तूलिक- येव चित्रम् Ku.1.32.

A wick of cotton either for a lamp or for applying unguents.

A mattress filled with cotton, a down or cotton bed.

A boaring instrument, probing-rod,

An ingot mould.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तूलिका f. a panicle (used as probing-rod) L.

तूलिका f. = लि, Jn5a1ta1dh. (in Prakrit) Kum. i , 32 Dharmas3arm. Vcar.

तूलिका f. See. अक्षर-

तूलिका f. a wick L.

तूलिका f. = ल-पटीPa1n2. 3-3 , 116 Ka1s3. Katha1s.

तूलिका f. ( सु-) Ra1matUp. i , 86

तूलिका f. an ingot mould L. Sch.

"https://sa.wiktionary.org/w/index.php?title=तूलिका&oldid=506715" इत्यस्माद् प्रतिप्राप्तम्