पूर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णः, त्रि, (पूर्य्यते स्मेति । पॄ पूरि वा + क्तः । “वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।” ७ । २ । २७ । इति इडभावो निपात्यते च ।) पूरितः । सकलः । इत्यमरः । ३ । ३ । ९८ ॥ (यथा, पञ्चदश्याम् । ७ । ७७ । “तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्देकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥”) शक्तः । इति मेदिनी । णे, २२ ॥ स्वीयसुखेच्छा- वदन्यः । इति गदाधरभट्टाचार्य्यः ॥ (प्रधायाः पुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४७ । “सिद्धः पूर्णश्च बर्ही च पूर्णायुश्च महायशाः ॥” नागभेदः । यथा, महाभारते । १ । ५७ । ५ । “कोटिशो मानसः पूर्णः शलः पालो हली- मकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।2।3

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

पूर्ण वि।

पूर्णः

समानार्थक:पूर्ण,पूरित

3।1।98।2।1

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण¦ त्रि॰ पूर--क्त नि॰।

१ पूरिते

२ सकले

३ समग्रे च ज्योति-षोक्ताषु उभयपक्षयो

४ पञ्चमीदशमीषञ्चदशीतिथिसु वस्त्री मेदि॰।

५ आप्तकामे पु॰ स्वेच्छावद्भिन्ने (अपक्षाशून्ये)गदाधरः। वृ॰ सं॰

८८ अ॰ उक्त पक्षिभेदाना

६ स्वरभेदे पु॰तत्र दृश्यम्

७ नागभेदे पु॰ भा॰ आ॰

५७ अ॰।

८ प्राधेयेदेवगन्धर्वभेदे पु॰

६५ अ॰।

९ उदके न॰ निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण¦ r. 10th cl. (पूर्णयति-ते) To accumulate, to collect or heap together.

पूर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Full, filled, complete.
2. All, entire.
3. Strong, powerful, able.
4. Selfish, self-indulgent. f. (-र्णा)
1. Fifth, tenth, or fifteenth day of the half month.
2. Full moon. E. पूर् to be full, aff. क्त, form irr.

पूर्ण(वी)बीज¦ m. (-जः) The citron. E. पूर्ण, and बीज seed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण [pūrṇa], p. p. [पुर्-क्त नि˚]

Filled, filled with, full of; opt. in comp; तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् Bg.2.1; so शोक˚, जल˚ &c.

Whole, full, entire, complete; पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते Īśop.1; अपूर्णमेकेन शतक्रतूपमः R.3.38.

Fulfilled, accomplished.

Ended, completed.

Past, elapsed.

Satisfied, contented.

Full-sounding, sonorous.

Strong, powerful.

Selfish, or self-indulgent.

Drawn, bent (as a bow) आकर्णपूर्णै- रहनदाक्षेपैराहतं पुनः Bhāg.8.11.1.

Allpervading; पूर्णमप्रवर्तीति वा अहमेतमुपास Bṛi. Up.2.1.5; Mb.14.2.28.

र्णा An epithet of the fifteenth digit of the moon.

N. of the fifth, tenth, and fifteenth lunar days ortithis. -र्णम् Ved.

Abundance, plenty.

Water.-Comp. -अङ्कः an integer. -अञ्जलिः two handfuls.-अभिलाष a. satisfied, contented. -अभिषिक्ताः a particular sect of the Śāktas. -अभिषेकः a kind of अभिषेकः known in tantraśāstra as belonging to कौलपन्थ. -अमृता epithet of the sixteenth digit of the moon. -अवतारः N. of the fourth, seventh and eighth incarnations of Viṣṇu.

आनकम् a drum.

the sound of a drum.

a vessel.

a moon-beam.

= पूर्णपात्र q. v.; (sometimes read पूर्णालक also). -आनन्दः the Supreme Being.-आश a. one whose all desires are fulfilled; पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचकाः -आहुतिः f. an offering made with a full ladle; पूर्णाहुतिभिरापूर्णास्त्रिभिः पूर्यन्ति तेजसा Mb.14.2.28. -इन्दुः the full moon. -उत्सङ्ग a. far advanced in pregnancy. -उपमा a full or complete simile, i. e. one in which the four requisites उपमान, उपमेय, साधारणधर्म and उपमाप्रतिपादक are all expressed; (opp. लुप्तोपमा); e. g. अम्भोरुहमिवाताम्नं मुग्धे करतलं तव; see K. P.1 under उपमा. -ककुद a. full-humped. -काम a. one whose desires are fulfilled, satisfied, contented. (-मः) N. of the Supreme Being.

कुम्भः a full jar.

a vessel full of water; (placed at the door as an auspicious mark); पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ DK.1.1.

a particular mode of fighting; बाहुपाशादिकं कृत्वा पादाहत- शिरावुभौ । उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥ Mb.2.23.14 (com. ग्रथिताङ्गुलिभ्यां हस्ताभ्यां पदशिरसः पीडनं पूर्णकुम्भः).

a hole (in a wall) of the shape of a water-jar; तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभते Mk.3. -पर्वेन्दु f. the day of full moon.

पात्रम् a full cup or jar.

a cup-ful.

a measure of capacity (equal to 256 handfuls); (अष्टमुष्टि भवेत् किञ्चित् किञ्चिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि पूर्णपात्रं प्रचक्षते ॥); पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् Mb.12.6.38.

a vessel (or a box or basket) filled with valuable things (such as clothes, ornaments &c.) and scrambled for by servants or relatives on festive occasions or distributed as presents; hence, the word is often used to denote 'a present made to one who brings a happy news'; कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परि- जनः K.62,7,73,165; सखीजनेनापह्रियमाणपूर्णपात्रम 299; तत् कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च Māl. 4.1; किं पूर्मपात्रस्य न पात्रमासीत् Rām. champū. (पूर्णपात्र is thus defined: हर्षादुत्सवकाले च यदलंकारांशुकादिकम् । आकृष्य गृह्यते पूर्णपात्रं स्यात् पूर्णकं च तत् ॥ or वर्धापकं यदानन्दादलंकारा- दिकं पुनः ॥ आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ Hārāvalī).

a vessel full of rice presented to the priests at the end of the sacrifice. -प्रज्ञ a. one whose prajñā is fully developed. -ज्ञः N. of Madhava, the founder of a kind of Vaiṣṇava cult. -बी (वी) जः the citron. -मानसa. contented. -मास् m.

the sun.

the moon. (-f.) the day of full moon.

मासः the moon.

a monthly sacrifice performed on the day of full moon; (comprising the आग्नेय, अग्नीषोमीय and उपांशुयाज sacrifices); कानि पुनर्दर्शपूर्णमासशब्दकानि । येषां वचने पौर्णमासीशब्दो$मावास्य- शब्दो वा आग्नेयादीनि तानि ॥ ŚB. on MS.4.4.34. -मासी the day of full moon. -रथः a complete warrior. -वपुस् a. full (the moon). -होमः = पूर्णाहुतिः q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण mfn. filled , full , filled with or full of( instr. or gen. or comp. ) RV. etc.

पूर्ण mfn. abundant , rich Ka1v.

पूर्ण mfn. fulfilled , finished , accomplished , ended , past S3a1n3khGr2. MBh. R. etc.

पूर्ण mfn. concluded (as a treaty) , Ra1jat.

पूर्ण mfn. complete , all , entire S3a1n3khBr. Mn. MBh. etc.

पूर्ण mfn. satisfied , contented R.

पूर्ण mfn. ( ifc. )perfectly familiar with Hcat.

पूर्ण mfn. drawn , bent to the full (as a bow) MBh. Hariv.

पूर्ण mfn. (in augury) full-sounding , sonorous and auspicious (said of the cry of birds and beasts , opp. to दीप्तSee. )

पूर्ण mfn. uttering this cry VarBr2S.

पूर्ण mfn. strong , capable , able L.

पूर्ण mfn. selfish , self-indulgent W.

पूर्ण m. a partic. form of the sun Cat.

पूर्ण m. a kind of tree R.

पूर्ण m. (in music) a partic. measure

पूर्ण m. N. of a नागMBh.

पूर्ण m. of a देव-गन्धर्वib.

पूर्ण m. of a Buddhist ascetic Lalit.

पूर्ण n. fulness , plenty , abundance AV. TS.

पूर्ण m. water Naigh. i , 12

पूर्ण m. the cipher or figure 0 Gan2it.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of क्रोधा and a Deva-gandharva. Br. III. 6. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūrṇa : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some of the serpents in this family were dark-red, some white; all were ferocious, huge, and having excess of poison (viṣolbaṇa) 1. 52. 5, 4, 6.


_______________________________
*1st word in left half of page p42_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūrṇa : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some of the serpents in this family were dark-red, some white; all were ferocious, huge, and having excess of poison (viṣolbaṇa) 1. 52. 5, 4, 6.


_______________________________
*1st word in left half of page p42_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्ण न
हो, अपूर्ण (सोमयाग) मा.श्रौ.सू. 2.2.1.23; पु. एक अपूर्ण (सोमयाग) मा.श्रौ.सू. 2.2.1.23। अकृतचूड अकृत्स्नसंस्थ 6

"https://sa.wiktionary.org/w/index.php?title=पूर्ण&oldid=501033" इत्यस्माद् प्रतिप्राप्तम्