कन्दुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुकः, पुं, (कं सुखं ददातीति । कम् + दा + मितद्र्वादित्वात् डुः संज्ञायां कन् ।) गेण्डुकः । इत्य- मरः । २ । ७ । १३८ ॥ गे~डु इति भाषा ॥ (यथा, कुमारे । १ । २९ । “सा कन्दुकैः कृत्रिमपुत्रकैश्च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुक पुं।

कन्दुकः

समानार्थक:गेन्दुक,कन्दुक

2।6।138।2।2

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुक¦ पु॰ कं सुखं ददाति दा--मितद्र् वा॰ डु संज्ञायां कन्कन्दु + यावादि॰ कुमारीक्रीडनकत्वेन कन् वा।

१ वस्त्रादिनिर्म्मिते उत्पातनावपातनक्रीडासाधनद्रव्यभेदे (गे दो)।
“स्तनाङ्गरागारुणिताच्च कन्दुकात्”।
“क्लमं ययौ कन्दु-कलीलयापि या”
“सा कन्दुकैः कृत्रिमपुत्रकैश्च” कुमा॰।
“कराभिघातोत्थितकन्दुकेयम्” रघुः
“तटभुवि कन्दकवि-भ्रमं बभार” माघः।
“इदं कन्दुकं यत्र येभ्यश्चतुर्भ्योगः” वृ॰ र॰ टीकोक्ते

२ त्रयोदशाक्षरपादके छन्दोभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुक¦ m. (-कः) A ball of wood or pith for playing with. n. (-कं) A germ. E. कदि to cry, to call, &c. उ affix, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुकः [kandukḥ] कम् [kam], कम् A bell for playing with; पातितो$पि कराघातैरुत्पतत्येव कन्दुकः Bh.2.83; Ku.1.29,5.11,19; R.16.83. -कम् A pillow; भूः पर्यङ्को निजभुजलता कन्दुकं खं वितानम् Bh.3.145. -Comp. -लीला any game with a ball.

कन्दोटः (ट्टः) The white lotus.

The blue lotus (a provincial form for नीलोत्पल); मोहमुकुलायमाननेत्रकन्दो- टयुगुलः Māl.7. -टम् A blue lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुक m. a boiler , saucepan Comm. on Ka1tyS3r.

कन्दुक m. a ball of wood or pith for playing with MBh. Bhartr2. Ragh.

कन्दुक m. a pillow Bhartr2. iii , 93 , ( n. v.l. )

कन्दुक m. a betel-nut L.

कन्दुक m. a kind of time in music:

"https://sa.wiktionary.org/w/index.php?title=कन्दुक&oldid=494743" इत्यस्माद् प्रतिप्राप्तम्