मूर्छा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्छा स्त्री।

मूर्च्छा

समानार्थक:मूर्छा,कश्मल,मोह

2।8।109।2।1

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

वैशिष्ट्य : मूर्च्छावान्

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्छा f. fainting , a swoon , stupor MBh. Ka1v. etc.

मूर्छा f. mental stupefaction , infatuation , delusion , hallucination Ka1v. Sarvad.

मूर्छा f. congealment , solidification (of quicksilver) Ka1v.

मूर्छा f. modulation , melody(= मूर्छना) S3is3. Sch.

"https://sa.wiktionary.org/w/index.php?title=मूर्छा&oldid=360986" इत्यस्माद् प्रतिप्राप्तम्