स्वरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूपम्, क्ली, (स्वस्य रूपं यस्मात् ।) स्वभावः । इत्यमरः । १ । ७ । ३८ ॥ निजरूपञ्च ॥ (यथा, महाभारते । ३ । ६६ । १३ । “स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः । स्वरूपधारिणं नागं ददर्श स महीपतिः ॥”)

स्वरूपः, त्रि, (स्वेनैव रूपं यस्य ।) पण्डितः । मनोज्ञः । तयोः पर्य्यायः । प्राप्तरूपः २ अभि- रूपः ३ । इत्यमरः । ३ । ३ । १३१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूप नपुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।38।1।1

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

स्वरूप वि।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

3।3।131।2।2

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

स्वरूप वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।3।131।2।2

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूप¦ न॰ स्वस्य रूपम्।

१ स्वभावे अमरः। स्वमेव रूपम्।

२ स्वात्मके पदार्थे। स्वं यथ स्वं रूपयति रूप--अण्।

३ यथास्वरूपाभिज्ञे पण्डिते पु॰ अमरः। स्वेन स्वभावेनैवरूपमस्य।

४ मनोज्ञे त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूप¦ mfn. (-पः-पा or -पी-पं)
1. Wise, learned.
2. Pleasing, handsome.
3. Similar, like.
4. Of like purport or character. n. (-पं)
1. Natural state or condition, nature.
2. Natural and obvious purpose or conclusion.
3. True constitution, natural character.
4. One's own form or shape.
5. Peculiar aim.
6. Kind, sort. E. स्व own, रूप form. [Page822-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरूप/ स्व--रूप n. ( ifc. f( आ). )-oone's own form or shape , the -fform or -shshape of( gen. or comp. ; with or without शब्दस्यor शब्द-स्व-र्, " a word itself or in its own form " [ opp. to its synonyms or varieties] ; with नाम्नाम्= " names themselves ") MBh. Pan5cat. BhP. etc.

स्वरूप/ स्व--रूप n. own condition , peculiarity , character , nature( एणor ibc. , " by nature " , " in reality " " by itself ") RPra1t. Nr2isUp. Mn. etc.

स्वरूप/ स्व--रूप n. peculiar aim W.

स्वरूप/ स्व--रूप n. kind , sort ib.

स्वरूप/ स्व--रूप n. a partic. relation (in phil. See. under सम्बन्ध) MW.

स्वरूप/ स्व--रूप n. occurrence , event Campak. Uttamac. Sin6ha7s.

स्वरूप/ स्व--रूप mfn. having -oone's own peculiar form or character MW.

स्वरूप/ स्व--रूप mfn. having a like nature or -charcharacter , similar , like , Sa1m2khyak. ( w.r. for स-र्)

स्वरूप/ स्व--रूप mfn. pleasing , handsome (for स-र्) L.

स्वरूप/ स्व--रूप mfn. wise , learned L.

स्वरूप/ स्व--रूप m. N. of a दैत्यMBh.

स्वरूप/ स्व--रूप m. of a son of सु-नन्दाMa1rkP.

स्वरूप/ स्व--रूप m. of a pupil of चैतन्यW.

स्वरूप/ स्व--रूप m. or n. N. of a place Cat.

स्वरूप/ स्व-रूप etc. See. p. 1276 , col. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SVARŪPA : An asura. This asura remains in the palace of Varuṇa and serves him. (Sabhā Parva, Chapter 9, Verse 14).


_______________________________
*6th word in left half of page 779 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वरूप&oldid=441009" इत्यस्माद् प्रतिप्राप्तम्