त्रिंशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्, स्त्री, (त्रयोदशतः परिमाणमस्य । “पङ्क्ति- त्रिंशदिति ।” ५ । १ । ५९ । इति निपातनात् साधुः ।) संख्याविशेषः । त्रिश इति भाषा । एकवचनान्तोऽयम् । त्रिंशद्द्वये त्रिंशतौ । त्रिंशतो बहुत्वे त्रिंशतः । इति व्याकरणम् ॥ (यथा, मनुः । १ । २२ । “निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कलाः । त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रन्तु तावतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्¦ त्रि॰ त्रयोदशतः परिमाणमस्य नि॰।

१ त्रिदशकसं-ख्यायां

२ तत्संख्यान्विते च। तत्र संख्येये
“निमेषा दशचाष्टौ च काष्ठाः त्रिंशत्तु ताः कलाः। त्रिंशत् कलामुहूर्तःस्यादहोरात्रन्तु तावतः”
“त्रिंशंद्वर्षो वहेत् कन्यां हृद्यांद्वादशवार्षिकीम्” मनुः
“संख्यायां
“तत्त्रिंशता भवे-न्मासः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत्¦ f. sing. (-त्) Thirty, &c. du. (-तौ) Two thirties. plu. (-तः) many thirties. E. त्रिं for त्रि three, and शत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत् [triṃśat], f. Thirty.

Comp. पत्रम् A lotus opening at moonrise.

a kind of lotus (the blossom of Nymphaea Esenlalenta).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशत् f. ( Pa1n2. 5-1 , 59 ) 30 RV. etc. ( pl. MBh. vi , xiii ; with the objects in the same case , once [ Ra1jat. i , 286 ] in the gen. ; acc. शत्Hcat. i , 8 ).

"https://sa.wiktionary.org/w/index.php?title=त्रिंशत्&oldid=500076" इत्यस्माद् प्रतिप्राप्तम्