सर्वथा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वथा¦ अव्य॰ सर्वप्रकारम् थाल्।

१ सर्वप्रकारे

२ भृशे

३ प्रति-ज्ञायां

४ हेतौ च शब्दर॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वथा [sarvathā], ind.

In every way, by all means; सर्वथा व्यवहर्तव्यं कुता ह्यवचनायता U.1.5.

At all, altogether (usually with negation).

Completely, entirely, utterly.

At all times.

Exceedingly, very much.

In whatever way; सर्वथा वर्तमानो$पि न स भूयो$भिजायते Bg.13.23. -Comp. -विषय a. in whatever way appearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वथा/ सर्व--था See. s.v.

सर्वथा ind. in every way , in -evevery respect , by all means (often joined with सर्वत्रand सर्वदा; also with अपि; with न, " in no case " , " not at all ") Mn. etc.

सर्वथा ind. in whatever way , however MBh. R. RPra1t.

सर्वथा ind. altogether , entirely , in the highest degree , exceedingly MBh. Ka1v. Hit.

सर्वथा ind. at all times MW.

"https://sa.wiktionary.org/w/index.php?title=सर्वथा&oldid=407301" इत्यस्माद् प्रतिप्राप्तम्