महत्त्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्वम्, क्ली, (महत् + त्व ।) महतो भावः । यथा, भाषापरिच्छेदे । “महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥” “महत्त्वं षड्विध इति । द्रव्यप्रत्यक्षे महत्त्वं समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां गुणकर्म्मसामान्यानां प्रत्यक्षे स्वाश्रयसमवाय- सम्बन्धेन । द्रव्यसमवेतसमवेतानां रूपत्वादीनां प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कार- णम् ।” इति सिद्धान्तमुक्तावली ॥ (श्रेष्ठत्वम् । यथा, रामायणे । १ । १ । १०१ । “जनश्च शूद्रोऽपि महत्त्वमीयात् ॥” “महत्त्वं श्रैष्ठ्यम् ।” इति तट्टीका ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्व¦ n. (-त्त्वं) Greatness, either in bulk or rank. E. महत् great, त्व aff. of the abstract.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्वम् [mahattvam], 1 Greatness, largeness, magnitude, great extent.

Mightiness, majesty.

Importance.

Exalted position, height, elevation.

Intensity, violence, high degree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्व/ महत्--त्व n. id. Ka1v. Var.

महत्त्व/ महत्--त्व n. great size or extent , magnitude MBh. Ka1v. etc.

महत्त्व/ महत्--त्व n. violence , intensity Sus3r.

महत्त्व/ महत्--त्व n. moral greatness Katha1s.

"https://sa.wiktionary.org/w/index.php?title=महत्त्व&oldid=503437" इत्यस्माद् प्रतिप्राप्तम्