सहोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहोदरः, पुं, (उदरेण सह वर्त्तते इति । सह समानं उदरं यस्येति वा ।) एकमातृगर्भ- जातभ्राता । तत्पर्य्यायः । सहजः २ सोदरः ३ भ्राता ४ सगर्भः ५ समानोदर्य्यः ६ सोदर्य्यः ७ । इति जटाधरः ॥ (यथा, मनुः । ९ । १९२ । “जनन्यां संस्थितायान्तु समं सर्व्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहोदर¦ न॰ सह समानमुदरं यस्य। एकगर्भजाते भ्रातरिजटा॰

२ भगिन्यां स्त्रो एकपिवृजाते

३ भ्रातय्यपि उप-चारात्।
“देशे देशे कलत्राणि देशे देशे च बान्धवाः। तन्तु देशं न पश्यामि यत्र भ्राता सहोदरः” रामायणेलक्ष्मणविच्छेदे रामेण तस्य भिन्नोदरजातत्वेऽपि तथोक्तम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहोदर¦ m. (-रः) A brother of whole blood, one by the same father and mother. E. सह with, उदर the belly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहोदर/ सहो mf( आand ई)n. co-uterine , born of the same womb Mn. MBh. etc.

सहोदर/ सहो mf( आand ई)n. closely resembling or similar Vcar. Ba1lar.

सहोदर/ सहो m. uterine brother MBh. Ka1v. etc.

सहोदर/ सहो f( आor ई). a uterine sister Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सहोदर&oldid=220120" इत्यस्माद् प्रतिप्राप्तम्