अभाग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग्य¦ न॰ अप्राशस्त्ये न॰ त॰।

१ दुष्टमाग्ये। न॰ ब॰।

२ दुष्टभाग्यवति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग्य¦ mfn. (-ग्यः-ग्या-ग्यं) Unfortunate, wretched. E. अ neg. भाग्य fortunate. So अभाग्यवत् mfn. (-वान्-वती-वत्।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाग्य/ अ-भाग्य mfn. unfortunate , wretched.

"https://sa.wiktionary.org/w/index.php?title=अभाग्य&oldid=487534" इत्यस्माद् प्रतिप्राप्तम्