सुखिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखिन्¦ mfn. (-खी-खिनी-खि) Happy, pleasant, possessing happiness or pleasure. m. (-खी) A yati or religious ascetic. E. सुख pleasure, इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखिन् [sukhin], a. Happy, glad, joyful. -m. A religious ascetic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखिन् mfn. possessing or causing happiness or pleasure , happy , joyful , pleasant , comfortable , easy MBh. Ka1v. etc.

सुखिन् m. a religious ascetic W.

"https://sa.wiktionary.org/w/index.php?title=सुखिन्&oldid=505637" इत्यस्माद् प्रतिप्राप्तम्