उडुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुः [uḍuḥ], f., उडु n. [उड्-वा ˚कु]

A lunar mansion; a star; इन्दुप्रकाशान्तरितोडुतुल्याः R.16.65.

Water (said to be n. only). -Comp. -गणाधिपः The moon. ˚पं The constellation मृगशिरस्. -चक्रम् zodiacal circle. -पः, -पम्, [उडुनि जले पाति]

raft, boat; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; केनोडुपेन परलोकनदीं तरिष्ये Mk.8.23.

A kind of drinking vessel covered with leather; comm. on R.1.2. (-पः) the moon; गुणप्रकर्षादुडुपेन शम्भोर- लङ्ध्यमुल्लङ्घितमुत्तमाङ्गम् Mk.4.23.

पतिः, राज् the moon; जितमुडुपतिना Ratn.1.5; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22.

Varuṇa, regent of waters. -पथः the sky, the firmament.

"https://sa.wiktionary.org/w/index.php?title=उडुः&oldid=229073" इत्यस्माद् प्रतिप्राप्तम्