प्रहर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्ष¦ m. (-र्षः)
1. Delight, joy, rapture, exultation.
2. Erection of the male organ. E. प्र before, हृष् to rejoice, णिच्-ल्यु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्ष [praharṣa] र्षि [rṣi] णी [ṇī], (र्षि) णी 1 Turmeric.

N. of a metre; see App. म्नो ज्रौ गस्त्रिदशयतिः प्रहर्षणीयम् V. Ratna.

प्रहर्षः [praharṣḥ], 1 Extreme joy, exultation, rapture; गुरुः प्रहर्षः प्रबभूव नात्मनि R.3.17.

Erection of the male organ; तं विचिन्तयतः शापं प्रहर्षः समजायत Mb.1.125.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्ष/ प्र-हर्ष etc. See. प्र-हृष्.

प्रहर्ष/ प्र-हर्ष m. erection (or greater -ererection) of the male organ Car.

प्रहर्ष/ प्र-हर्ष m. erection of the hair , extreme joy , thrill of delight , rapture( षंकृ, with loc. " to delight in ") MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रहर्ष&oldid=502930" इत्यस्माद् प्रतिप्राप्तम्