सायंकाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायंकालः, पुं, (सायं सायाह्नः कालः ।) सायाह्नः । सायंसन्ध्यासमयः । यथा, स्मृ ति- सागरधृतमत्स्यसूक्तम् । “ज्येष्ठा वाप्यथवा षष्ठी सायंकाले न चेद्भवेत् ॥ सायमेव तथापि स्याद्विल्वशाखाभिमन्त्रणम् ॥ इति तिथ्यादितत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायंकाल¦ m. (-लः) Eventide, evening. E. सायम् evening, and काल time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायंकाल/ सायं--काल n. eventide , evening Naish. Sch.

"https://sa.wiktionary.org/w/index.php?title=सायंकाल&oldid=505543" इत्यस्माद् प्रतिप्राप्तम्