व्यवच्छेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवच्छेदः, पुं, (वि + अव + छिद् + घञ् ।) बाण- मुक्तिः । इति हेमचन्द्रः ॥ पृथक्त्वञ्च ॥ (विरामः । निवृत्तिः । यथा, भागवते । ४ । २९ । ३२ । “जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवच्छेद¦ पु॰ वि + अव + छिद--घञ्।

१ पृथक्करणे

२ विशेष-करणे

३ मोचने च

४ वाणमुक्तौ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवच्छेद¦ m. (-दः)
1. Dividing, separating.
2. A division.
3. Discrimina- tion.
4. Contrast, distinction.
5. Letting fly an arrow, shooting, darting.
6. Cutting in pieces. E. वि and अव before छिद् to cut, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवच्छेदः [vyavacchēdḥ], 1 Cutting off, rending asunder.

Dividing, separating.

Dissection.

Particularizing.

Distinguishing.

Contrast, distinction.

Determination.

Shooting, letting fly (as an arrow).

A chapter or section of a work.

Destruction (नाश); दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु । जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्- प्रतिक्रिया ॥ Bhāg.4.29.33. -Comp. -विद्या the science of anatomy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवच्छेद/ व्य्-अवच्छेद m. cutting one's self off from , separation , interruption(See. अ-व्य्)

व्यवच्छेद/ व्य्-अवच्छेद m. exclusion Sa1h.

व्यवच्छेद/ व्य्-अवच्छेद m. ( ifc. )getting rid of. BhP.

व्यवच्छेद/ व्य्-अवच्छेद m. distinction , discrimination Sa1h.

व्यवच्छेद/ व्य्-अवच्छेद m. a division W.

व्यवच्छेद/ व्य्-अवच्छेद m. letting fly (an arrow) R.

"https://sa.wiktionary.org/w/index.php?title=व्यवच्छेद&oldid=504682" इत्यस्माद् प्रतिप्राप्तम्