पुरस्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कारः, पुं, (पुरस्करणमिति + पुरस् + कृ + भावे घञ् ।) पुरस्क्रिया । अभिशापः । अरि- ग्रहणम् । अग्रकरणम् । (पुरः क्रियतेऽनेनेति ।) पूजनम् । (“तस्य बहुमानपुरस्कारं कृत्वा ।” इति हितोपदेशः ॥) स्वीकारः । सेकः । इति पुरस्कृतशब्दार्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कार¦ पु॰ पुरस् + कृ--भावे घञ्।

१ पूजने

२ अरिग्रहणे

३ अभिशापे

४ अग्रतः करणे

५ स्वीकारे

६ सेके च। पुरम् +कृ--भावे श। पुरस्क्रिया तथार्थे पुरश्चरणे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कार¦ m. (-रः)
1. Making perfect or complete, finishing, polishing.
2. Preparing, getting ready.
3. Arranging, putting in array.
4. Placing before.
5. Honouring, respecting.
6. Worshiping.
7. Sprinkling with holy water.
8. Promise.
9. Accusation.
10. Attacking, assailing.
11. Anticipating, expecting. E. पुरस्, and कार making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कारः [puraskārḥ], 1 Placing before or in front.

Preference.

Treating with honour, showing respect, deference.

Worshipping.

Accompanying, attending.

Preparing.

Arranging, making complete or perfect.

Attacking.

Accusation.

Consecrating.

Anticipating, expecting.

(At the end of comp.) Preceded or accompanied by.

Sprinkling with holy water.

Acceptance.

Manifesting oneself; कर्महेतुपुरस्कारं भूतेषु परिवर्तते Mb.12.19.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कार/ पुरस्--कार m. placing in front , honouring , preference , distinction Ka1v. Hit.

पुरस्कार/ पुरस्--कार m. accompanying , attending( ifc. " preceded or accompanied by , joined or connected with , including ") MBh.

पुरस्कार/ पुरस्--कार m. arranging , putting in array , making complete W.

पुरस्कार/ पुरस्--कार m. attacking , assailing etc. ib.

"https://sa.wiktionary.org/w/index.php?title=पुरस्कार&oldid=309466" इत्यस्माद् प्रतिप्राप्तम्