पञ्चदश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदशः, त्रि, पञ्चदशानां पूरणः । (पूरणे डट् । पञ्चाधिका दश यत्र वा ।) पोनेर इत्यादि भाषा । तत्संख्यामात्रवाचित्वे नान्तबहुवच- नान्तोऽयम् । इति व्याकरणम् ॥ तद्वाचकशब्दः । (यथा, अथर्व्ववेदे । ११ । १ । १९ । “पितामहाः पितरः प्रजोपजाहं पक्त्वा पञ्चदशस्ते अस्मि ॥”) तिथिः । इति कविकल्पलता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदश¦ त्रि॰ पञ्चदशानां पूरणः डट्।

१ पञ्चदशसंख्यापूरणीयेस्त्रियां ङीप्। सा च पञ्चदशपूरणतिथिभेदे

२ पौर्णमास्याम्

३ अमावास्यायाम् विद्यारण्यप्रणीते वेदान्तप्रकरणभेदे च। एवं पञ्चविंशादयोऽपि पञ्चाधिकविंशतिसंख्यापूरणे त्रि॰स्त्रियां ङीप्। इयांस्तु विशेषः विंशत्यादौ पूरणेतमप् वा। पञ्चविंशतितमादयोऽपि तत्रार्थे त्रि॰।
“तैर्युतं शतादि
“दशादेर्डोयुते शतादौ” सुग्ध॰ ड। तैर्युते शतादौ त्रि॰ स्त्रियां टाप् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदश¦ mfn. (-शः-शी-शं) Fifteen or fifteenth. f. (-शी) The fifteenth day of a half month, full or new moon. E. पञ्च five, दशन् ten, aff. डट्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदश/ पञ्च--दश mf( ई)n. the 15th AV. etc.

पञ्चदश/ पञ्च--दश mf( ई)n. + 15 S3a1n3khS3r.

पञ्चदश/ पञ्च--दश mf( ई)n. consisting of 15 RV. etc.

पञ्चदश/ पञ्च--दश mf( ई)n. containing or representing the पञ्च-दशस्तोम, connected with it Br.

पञ्चदश/ पञ्च--दश for शन्in comp.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चदश पु.
एक प्रकार का स्तोम, जिसमें तीन ऋचायें इस प्रकार पढ़ी जाती हैं कि ऋचाओं की संख्या तीन आवृत्ति में पन्द्रह हो जाय, जैसा कि चार ‘आज्य’ एवं माध्यन्दिन पवमान स्तोत्र (स्तोम) में होता है, चिन्ना स्वामी, यज्ञतत्त्व- प्रकाश, पृ. 92, वि. पन्द्रह ऋचाओं वाले स्तोम से सम्बद्ध (देवता) (इन्द्रस्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मः), आश्व.श्रौ.सू. 4.12.1।

"https://sa.wiktionary.org/w/index.php?title=पञ्चदश&oldid=478983" इत्यस्माद् प्रतिप्राप्तम्