रोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोगः, पुं, (रुज्यतेऽनेनेति । रोजनमिति वा । रुज + घञ् । यद्वा, रुजतीति । रुज् + “पद- रुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति कर्त्तरि घञ् ।) कुष्ठौषधम् । इति मेदिनी । गे, २३ ॥ देहभङ्गकारकः । तत्पर्य्यायः । रुक् २ रुजा ३ उपतापः ४ व्याधिः ५ गदः ६ आमयः ७ । इत्यमरः । २ । ६ । ५१ ॥ अपाटवः ८ आमः ९ आतङ्कः १० भयः ११ उपघातः १२ भङ्गः १३ अर्त्तिः १४ तमोविकारः १५ ग्नानिः १६ क्षयः १७ अनार्ज्जवः १८ मृत्युभृत्यः १९ । इति राज- निर्घण्टः ॥ अमः २० । इति जटाधरः ॥ मान्द्यम् २१ आकल्पम् २२ । इति हेमचन्द्रः ॥ * ॥ अस्य निदानादिर्यथा, -- धन्वन्तरिरुवाच । “सर्व्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः । आत्रेयाद्यैर्मुनिवरैर्यथापूर्व्वमुदीरितम् ॥ रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्टमामयः । यक्ष्मातङ्कगदावाधाः शब्दाः पर्य्यायवादिनः ॥ निदानं पूर्व्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ॥ लिङ्गमव्यक्तमल्पत्वात् व्याधीनां तद्यथातथम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते ॥ संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः । हेतुव्याधिविप्रर्य्यस्तं विपर्य्यस्तार्थकारिणाम् ॥ औषधान्नविहाराणां उपयोगं सुखावहम् । विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ॥ विपरीतोऽनुपशयो व्याधिसात्म्याभिसंज्ञितः । यथा दुष्टेन दोषेण तथा चात्मविसर्पता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोग पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।4

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोग¦ पु॰ रुज--घञ्।

१ धातुवैषम्यजाते व्याधौ राजनि॰

२ कु-ष्ठौषधे च (कुड) मेदि॰।

रोग{??}¦ पु॰ रोगं हरति हृ--णिनि।

१ चिकित्सके{??} अमरः।

२ रोगनाशके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोग¦ m. (-गः)
1. Sickness, disease in general, or a disease.
2. A sort of Costus, (C. speciosus.) E. रुज् to be or make sick, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोगः [rōgḥ], [रुज्-घञ्]

A disease, sickness, malady, distemper, infirmity; सन्तापयन्ति कमपथ्यभुजं न रोगाः H.3.11; भोगे रोगभयम् Bh.3.35.

A diseased spot.

Costus Speciosus (Mar. कोष्ठ). -Comp. -अन्तकः, -हृत् m. a physician. -आयतनम् the body. -आर्त, -अन्वित, -ग्रस्त, -भाज् a. afflicted with disease, sick. -उपशमः cure or alleviation of disease. -उल्बणता the raging of diseases. -घ्न a. curative, medicinal.

घ्नम् a medicine.

the science of medicine. -ज्ञः a physician. -ज्ञानम् knowledge of disease. -पालकः one who has the care of the sick. -प्रेष्ठः fever (v. l. for रोगश्रेष्ठः). -भूः f. the body. -राज् fever. -राजः consumption. -लक्षणम् the symptoms of a disease; pathology. -शमः recovery from sickness. -शान्तकः a physician.

शान्तिः alleviation or cure of a disease. -शिला red arsenic. -श्रेष्ठः fever. -संघातः an attack of fever. -हम् a drug. -हन् m. a physician. -हर a. curative; संसाररोगहरमौषधमद्वितीयम् Stotra. (-रम्) a medicine. -हारिन् a. curative. (-m.) a physician; also रोगहृत्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोग m. (1. रुज्)" breaking up of strength " , disease , infirmity , sickness (also personified as an evil demon) AV. etc.

रोग m. a diseased spot Sus3r.

रोग m. Costus Speciosus or Arabicus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--to be worshipped in housebuilding and palace building. M. २५३. २६; २६८. १७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Roga in the Atharvaveda[१] and later[२] denotes ‘disease’ generally.

  1. i. 2, 4;
    ii. 3, 3;
    iii. 28, 5;
    vi. 44, 1;
    120, 3;
    of the head (śīrṣaṇya), ix. 8. 1. 21 et seq.
  2. Chāndogya Upaniṣad, vii. 26, 2.
"https://sa.wiktionary.org/w/index.php?title=रोग&oldid=503913" इत्यस्माद् प्रतिप्राप्तम्