अभ्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यासः, पुं, (आभिमुख्येनास्यते क्षिप्यते, असुक्षेपे कर्म्मणि घञ् ।) अभ्यसनं । आवृत्तिः । इति मे- दिनी ॥ शराभ्यासः । तत्पर्य्यायः । खुरली २ योग्या ३ । इति त्रिकाण्डशेषः ॥ समीपे त्रि । इत्यमरः । चित्तस्यैकस्मिन्नभ्यन्तरे वाह्ये वा प्रतिमादावालम्बने सर्व्वतः समाहृत्य पुनः पुनः स्थापनमभ्यासः ॥ यथा, -- “अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय” । इति भगवद्गीताटीकायां नीलकण्ठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यास¦ पु॰ आभिमुख्येनास्यते क्षिप्यते असु--क्षेपे कर्म्मणि घञ्।

१ निकटे।
“चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी” कुमा॰। अभेर्बीप्सार्थत्वे।

२ पुनःपुनरनुशीलने पौनःपुन्येनकरणे।
“अमङ्गलाभ्यासरतिं विचिन्त्य तमिति” कुमा॰।
“अभ्यासयोगेन ततो मामिच्छाप्तु धनञ्जय!
“अभ्यासेन च कौन्तय ! वैराग्येण च गृह्यते”।
“अभ्यासे-ऽप्यसमर्थोऽसि मत्कर्म्मपरमोभव”


“अभ्यासयोगयुक्तात्माततो याति परां गतिम्” इति च गीता

४ वेदादेरावृत्तौ चअभ्यासश्च पञ्चधा।
“वेदस्वीकरणं पूर्ब्बं विचाराऽभ्यसनं जपः। तद्दानञ्चैव शिष्येभ्योवेदाभ्यासो हि पञ्चधा” [Page0313-a+ 38] दक्षः।

४ ग्रन्थतात्पर्यज्ञापके पौनःपुन्येन कथनरूपेलिङ्गभेदे
“उपक्रमोपसंहाराबभ्यासोऽपूर्ब्धता फलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्ण्णये इति” उक्तेः यथाच्छान्दोग्ये षष्ठप्रपाठके
“तत्त्वमसि श्वेतकेतो ! इत्यस्यनवकृत्वः अभ्यासः।

५ एकस्मिन्नालम्बने देवादौ इतरतःसमाहृत्य मनसः स्थापने च। कर्मणि घञ्।

६ व्याकरणो-क्तयोः द्विरुक्तभावापन्नयोः धातुभागयोः”।
“स्थादिष्वअभ्यासेन चाभ्यासस्य” पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यास¦ m. (-सः)
1. Practice, exercise.
2. Learning by rote.
3. Practicing archery.
4. (In arithmetic,) Multiplication.
5. (In grammar,) The reduplicate syllable of a verb. mfn. (-सः-सा-सं) Near, proximate. E. अभि before अस to go, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यासः [abhyāsḥ], 1 Repetition in general; व्याख्याता व्याख्याता इति पदाभ्यासो$ध्यायपरिसमाप्तिं द्योतयति S. B.; T.4.28 नाभ्यासक्रममीक्षते Pt.1.151; Ms.12.74; Y.3.322. cf. also अन्यायश्च कृते$भ्यासः । MS.1.3.26

Repeated practice or exercise, contiuned practice or use; अविरतश्रमाभ्यासात् K.3, Pt.1.133; अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते Bg.6.35,44 by constant practice (to remain pure and unmodified); 12.12; योग˚ Y.3.51 practice of concentration; hence sometimes used for 'concentration of mind upon one subject'; ˚निगृहीतेन मनसा R.1.23; so शर˚, अस्त्र˚ &c.

Habit, custom, practice; मिथ्योपपदात् कृञो$भ्यासे P.I. 3.71; तद् यथाभ्यासं अभिधीयताम् U.1 therefore address me as is your wont; अमङ्गलाभ्यासरतिम् Ku.5.65; Y.3.68.

Discipline in arms, exercise, military discipline.

Reciting, study, repeated reading or learning by heart; काव्यज्ञशिक्षयाभ्यासः K. P.1; K.146,2; Ms.5. 4; वेद˚ is of 5 kinds: वेदस्वीकरणं पूर्वं विचारो$भ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ Dakṣa.

vicinity, proximity, neighbourhood (for अभ्याश); चूतयष्टिरि- वाभ्यासे (शे) मधौ परभृतोन्मुखी Ku.6.2; (अभ्यासे-शे मधौ must mean here speaking to 'Madhu who was near her' scil. by having manifested himself before her, which fully preserves the simile of Pārvatī, herself silent, speaking to her lover who was near her through her friend); अर्पितेयं तवाभ्यासे सीता पुण्यव्रता वधूः U.7.17 given in your charge; Śi.3.4; अभ्यासा-शा-दागतः P.II. 1.38 Sk. (ragarded as an Aluk Compound).

(In gram.) Reduplication.

The first syllable of a reduplicated base, reduplicative syllable; पूर्वो$भ्यासः P.VI. 1.4; अत्र ये द्वे विहिते तयोः पूर्वो$भ्याससंज्ञः स्यात् Sk.

(In Math.) Multiplication.

(In poetry) Repetition of the last verses or lines (as of a chorus); chorus, burden of a song. -Comp. -गत a. approached, gone near. -परिवर्तिन् a. wandering about or near.-योगः abstraction of mind resulting from continuous deep meditation; अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय Bg. 12.9. -लोपः dropping of the reduplicative syllable.-व्यवायः interval caused by the reduplicative syllable; ˚ये$पि though separated by this syllable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यास/ अभ्य्-आस m. the act of adding anything , S3ulb.

अभ्यास/ अभ्य्-आस m. (in Gr. )" what is prefixed " , the first syllable of a reduplicated radical Pa1n2.

अभ्यास/ अभ्य्-आस m. reduplication Nir.

अभ्यास/ अभ्य्-आस m. repetition Mn. xii , 74 , etc.

अभ्यास/ अभ्य्-आस m. (in poetry) repetition of the last verse of a stanza([ Nir. ])or of the last word of a chapter [Comm. on AitBr. ]

अभ्यास/ अभ्य्-आस m. (in arithm. ) multiplication

अभ्यास/ अभ्य्-आस m. repeated or permanent exercise , discipline , use , habit , custom

अभ्यास/ अभ्य्-आस m. repeated reading , study

अभ्यास/ अभ्य्-आस m. military practice L.

अभ्यास/ अभ्य्-आस m. (in later वेदान्तphil. ) inculcation of a truth conveyed in sacred writings by means of repeating the same word or the same passage

अभ्यास/ अभ्य्-आस m. (in योगphil. ) the effort of the mind to remain in its unmodified condition of purity (sattva).

अभ्यास/ अभ्य्-आस See. ( अभ्य्-1. अश्and) 2. अभ्य्-2. अस्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यास पु.
गुणन करना, आवृत्ति, दुहराना, शां.श्रौ.सू. 13.27.5; ला.श्रौ.सू. 7.1.9; 7.3.16; [० वत् वि. आवृत्ति से युक्त, ला.श्रौ.सू. 6.11.3; 7.1.13]; यजमान द्वारा ‘स्तुत-दोह’ एवं ‘शस्त्र-दोह’ के बाद अध्वर्यु के निर्देश पर निमन् पाठ्य [‘इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषं सा मे सत्याशीर्देवेषु भूयात् ब्रह्मवर्चसं मा गम्यात्] की आवृत्ति, श्रौ.को. (अं.) II.58० fn.ii.459; बौ.श्रौ.सू. 7.17; भा.श्रौ.सू. 13.31.15; [अध्वर्यु यजमान से ‘शस्त्रस्य दोह’ जो इस प्रकार है ‘शस्त्रस्य शस्त्रमसि ऊर्जं मह्यं दुहान मा शस्त्रस्य शस्त्रं गम्यात्’ का पाठ करवाता है। तब वह उससे ‘अभ्यास’-संज्ञक पाठ्य का पाठ करवाये, अर्थात ‘इन्द्रियावन्तो मनामहे-----उपरिवत्; स्तोत्र की स्थिति (प्रसङ्ग) में यह स्तुत-दोह ‘स्तुतस्य स्तुतमसि----ऊर्जं मह्यं स्तुतं दुहाना मा स्तुतस्य स्तुतं गम्यात्’ के पश्चात् आता है, द्रा.श्रौ.सू्. 5.2.19]।

"https://sa.wiktionary.org/w/index.php?title=अभ्यास&oldid=487914" इत्यस्माद् प्रतिप्राप्तम्