जन्मभूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मभूमि¦ स्त्री

६ त॰। जन्मस्थाने।
“जननी जन्मभूमिश्चस्वर्गादपि गरीयसी” उद्भटः।
“वर्द्धनीया वयं नूनं त्वया यादवनन्दन!। अथ वाप्राणिनस्तात! रमन्ते जन्मभूमिषु” हरिवं॰

१०

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मभूमि¦ f. (-मिः) Native country, birth place. E. जन्म, and भूमि land.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मभूमि/ जन्म--भूमि f. id. Hariv. 5747 Pan5cat. Prab. Ra1jat. Hit.

"https://sa.wiktionary.org/w/index.php?title=जन्मभूमि&oldid=499678" इत्यस्माद् प्रतिप्राप्तम्