नाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव [nāva], See नौ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव m. ( नु4)a shout of joy or triumph RV.

नाव = नौ, a boat , a ship (in comp. See. अर्ध-न्, द्वि-न्Pa1n2. 5-4 , 99 , 100 )

"https://sa.wiktionary.org/w/index.php?title=नाव&oldid=500624" इत्यस्माद् प्रतिप्राप्तम्