विभिन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्नः, त्रि, (वि + भिद् + क्तः ।) विभक्तः । विदीर्णः । यथा, -- “गदापरशुखड्गैश्च चक्रतोमरशायकैः । विभिन्ने वेदना या हि क्षुधया सापि निर्ज्जिताः ॥” इति इतिहाससमुच्चयः ॥ (विघट्टितः । यथा, शिशुपालवधे । १ । ५५ । “विभिन्नशङ्खः कलुषीभवन्मुहु- र्म्मदेन दन्तीव मनुष्यधर्म्मणः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्न¦ त्रि॰ वि + भद--क्त।

१ प्रकाशिते

२ विदलिते

३ विभक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Pierced, wounded.
2. Broken.
3. Scattered, dispersed.
4. Mixed, intermixed, mingling.
5. Various, different.
6. Disappointed.
7. Bewildered, perplexed. E. वि before भिद् to break, &c., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्न [vibhinna], p. p.

Broken asunder, divided, split.

Pierced, wounded.

Dispelled, driven away, dispersed.

Perplexed, bewildered.

Moved to and fro.

Disappointed.

Different, various.

Mixed, blended, variegated; विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या Śi.4.14.

Manifested, displayed.

Become faithless. -न्नः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्न/ वि-भिन्न mfn. split or broken in two etc.

विभिन्न/ वि-भिन्न mfn. passed across or through (as by a heavenly body) VarBr2S.

विभिन्न/ वि-भिन्न mfn. opened blown Ragh.

विभिन्न/ वि-भिन्न mfn. cleft (said of the temples of an elephant which exude during rut) Bhartr2.

विभिन्न/ वि-भिन्न mfn. broken , destroyed BhP.

विभिन्न/ वि-भिन्न mfn. altered , changed (also in one's feelings) Ka1v. Katha1s.

विभिन्न/ वि-भिन्न mfn. alienated , estranged , become faithless Ra1jat.

विभिन्न/ वि-भिन्न mfn. separated , divided Katha1s.

विभिन्न/ वि-भिन्न mfn. disunited , living at variance R.

विभिन्न/ वि-भिन्न mfn. (a place) filled with dissensions Katha1s.

विभिन्न/ वि-भिन्न mfn. disappointed(See. आशा-व्)

विभिन्न/ वि-भिन्न mfn. contradictory Subh.

विभिन्न/ वि-भिन्न mfn. various , manifold Katha1s. Ma1rkP.

विभिन्न/ वि-भिन्न mfn. mingled with( instr. ) Kir.

विभिन्न/ वि-भिन्न m. N. of शिवMBh.

"https://sa.wiktionary.org/w/index.php?title=विभिन्न&oldid=265214" इत्यस्माद् प्रतिप्राप्तम्