सभापति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभापतिः, पुं, (सभायाः पतिः ।) समाजाधि- पतिः । (यथा, भागवते । ६ । १७ । ७ । “जटाधरस्तीव्रतपा ब्रह्मवादी सभापतिः । अङ्गीकृत्य स्त्रियञ्चास्ते गतह्रीः प्राकृतो यथा ॥”) द्यूतगृहस्वामी । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभापति¦ पु॰

६ त॰। सभायाः स्थापके नृपे
“सभापतिश्चनृपतिरेव
“दुर्गमध्ये गृहं कुर्य्योदित्यादिना वृहस्पत्या-दिभिः सभानिर्माणतद्रक्षणादेस्तत्र सभ्योपवेशनादेश्चतम्प्रत्येव विधानात्” वीरमि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभापति¦ m. (-तिः)
1. The keeper of a gaming-house.
2. The president of an assembly. E. सभा an assembly, (of gamblers, &c.) पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभापति/ सभा--पति m. the president of an assembly or council VS. Katha1s. etc.

सभापति/ सभा--पति m. N. of भूत-कर्मन्MBh.

सभापति/ सभा--पति m. of an author Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SABHĀPATI : A prince who took the side of the Kauravas and fought against the Pāṇḍavas. Mention is made in Mahābhārata, Karṇa Parva, Chapter 89, Śtanza 64, that this prince was killed by Arjuna.


_______________________________
*4th word in left half of page 660 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सभापति&oldid=439564" इत्यस्माद् प्रतिप्राप्तम्