क्रान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्तिः, स्त्री, (क्रम + भावे क्तिन् ।) खगोलमध्य- वर्त्तिसूर्य्यगमनार्थतिर्य्यग्गोलरेखा । यथा, -- “अयनादयनं यावत् कक्षा तिर्य्यक् तथापरा । क्रान्तिसंज्ञा तया सूर्य्यः सदा पर्य्येति भासयन्” ॥ इति सूर्य्यसिद्धान्ते गोलाध्यायः ॥ “नाडीमण्डलात् दक्षिणोत्तरं क्रान्तिमण्डलावधियदन्तरं तत्” । इति तट्टीकायां नृसिंहविदाम्बरः ॥ तत्पर्य्यायः । अपमण्डलम् २ अपवृत्तम् ३ अपक्रमः ४ अप- क्रान्तिः ५ । इति सूय्यसिद्धान्तः ॥ अपमः ६ । इति सिद्धान्तशिरोमणिः ॥ इष्टक्रान्त्यानयनक्रमो यथा, -- “परमापक्रमज्या च सप्तरन्ध्रगुणेन्दवः । तद्गुणाज्या त्रिजीवाप्ता तच्चापक्रान्तिरुच्यते” ॥ इति सूर्य्यसिद्धान्तः ॥ * ॥ आक्रमः । इति हेम- चन्द्रः ॥ गतिः । गत्यर्थात् क्रमधातोर्भावे क्तिन्- प्रत्ययात् तथात्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्ति¦ स्त्री॰ क्रम--भावे क्तिन्।

१ पादविक्षेपे

२ गतौ च हेम॰अयनशब्दे

२२

९ पृ॰ दर्शिते ज्योतिषप्रसिद्धे अपमशब्दार्थे-तत्रानुक्तमविकं सू॰ सि॰ रङ्गनाथाभ्यां दर्शितं यथा
“ननु गोले वृत्ते द्वादशराशीनां सत्त्वादन्यथा चक्रकला-नुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कनं? राशिविभा-गानुपपत्तिश्च अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्त-कथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्य्यस्तद्वृत्ते भगणभोगंकरोतीत्याह” रङ्ग॰।
“अयनादयनं चैव कक्षा तिर्बक्तथाऽपरा। क्रान्तिसञ्ज्ञा तया सूर्य्यः सदा पर्येति भास-यन्” सू॰ सि॰।
“अयनस्थानमारभ्यायनं परिवर्त्तनं तदयन-स्थानपर्यन्तम्। चकार आरम्भसमापत्योर्भिन्नाथनस्थानमि-रासार्थकः। अपरा गोले आधारवृत्तप्रमाणा वृत्तरूपा कक्षातथा राश्यङ्कमार्गेण। एवकारोऽन्यमार्गष्यवच्छेदार्थकः। तिर्यक् उक्तवृत्तानुकारविलक्षणानुकारा क्रान्तिसञ्ज्ञा क्र-मण क्रान्तिः ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञज्ञमुपक-ल्पितम्। अयनविषुवद्द्वयसंज्ञं कान्तिवृत्त द्वादशराश्य-[Page2313-a+ 38] ङ्कित गोले निबन्धयेदिति तात्पर्यार्थः। भासयन् भुव-नानि प्रकाशयन् सन् सः सूर्य्यः। एतेन चन्द्रादीनां नि-रासः। सदा निरन्तरं तया क्रान्तिसञ्ज्ञया कक्षया प-र्येति स्वशक्त्या गच्छन् भगणपरिपूर्तिभोगं करोति। सू-र्य्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कल्पितमिति भावः। ननु चन्द्राद्याः क्रान्तिवृत्तेकुतोन गच्छन्तीत्यत आह” रङ्ग॰
“चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः। ततोऽप-कृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात्” सू॰
“चन्द्रादयोऽर्क-व्यतिरिक्ता ग्रहाः स्वकैःस्वकीयैः पातैः पाताख्यदैवतैर-पमण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वगोलस्थानेऽधिष्ठितै-स्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः। चका-राद्विक्षेपान्तरेणाप्रकृष्टा दक्षिणत उत्तरतो वा कर्षिताभवन्ति। अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्व-भोगस्थानादित्यर्थः। दक्षिणत उत्तरतो वा विक्षेपान्तेषुगणितागतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्दृश्यन्ते। त-था च क्रान्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रा-न्तिवृत्ते पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुक्तपरम-विक्षेपकलाभिस्तत्त्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षि-णोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेनखं स्वं भिन्नं कल्पितं तत्र गच्छन्तीति भावः” रङ्ग॰क्रान्तिस्पष्टताप्रकारश्च सू॰ सि॰ रङ्गनाथाभ्यां दर्शितो यथा
“अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमंतदुपयुक्तां स्पष्टक्रान्तिमाह” रङ्गना॰
“विक्षेपापक्रमैकत्वेक्रान्तिर्विक्षेपसंयुता। दिग्भेदे वियुता स्पष्टा भास्करस्ययथा गता” सू॰ सि॰
“यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसं-स्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरय-नांशसंस्कृतग्रहगोलदिक्का ज्ञेया। तस्य विक्षेपोऽपिपूर्वोक्तप्रकारेण पातोनगीलदिक्को ज्ञेयः। गोलस्तु मेषा-दिवट् कमुत्तरस्तुलादिषट्कं दक्षिणः। अथ शरक्रान्त्यो-रेकदिक्त्वेन क्रान्तिः कलाद्या कलाद्या कलात्मकनिक्षेपेणयुता तयोर्दिगन्यत्वे क्रान्तिर्व्विक्षेपेण वियुताऽन्तरिताशेषदिक्का स्पष्टा क्रान्तिः स्यात्। ननु सूर्य्यस्य विक्षेपा-भावात् कथं स्पष्टा क्रान्तिर्ज्ञेयेत्यत आह भास्करस्येति। सूर्य्यस्य यथागता पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः। अत्रोपपत्तिः। विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्य-मुत्तरं वान्तरं स्पष्टकान्तरिति तयोरेकदिक्त्वे तद्योगतु-ल्यमन्तरं, भिन्नदिक्त्वे तदन्तरमितमन्तरमिति। अत्र[Page2313-b+ 38] शरस्य क्रान्तिसंस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभ-यात् स्वल्पान्तरत्वाच्चोपेक्षिता भगवता कृपावता। अन्यथाशरस्य ध्रुवाभिमुखत्वे भगवदुक्तमायनट्टक्कर्म्म कथमव्या-हतं स्यादित्यलम्” रङ्गनाथः। रवेर्देशक्रान्तिवशेन दिनरात्रिभेदः सू॰ सि॰ रङ्गनाथा-भ्याम्
“हानिवृद्धी सदा वामं सुरासुरविभागयोः” इतिदिनरात्र्योर्हानिवृद्धी सुरासुरविभागयोर्भवत इत्युप-क्रम्य विशदीकृत्य दर्शितो यथा
“मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका। देवांशे चक्षपाहानिर्विपरीतं तथासुरे। तुलादौ द्युनिशोर्वामक्षयवृद्धी तयोरुभे। देशक्रान्तिवशान्नित्यं तद्विज्ञानं पु-रोदितम्” सू॰
“मेषादौ षड्भे उदगुत्तरगोले सूर्य्ये सतिउत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपे-ऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने। तुका-राद्यथोत्तरं सूर्य्यस्योत्तरगमने यथोत्तरं दिने वृद्धिःपरमोत्तरगमनात् परावर्त्तते। यथोत्तरं न्यूना वृद्धिरि-त्यर्थः। क्षपाहानी रात्रेरपचयः। चः समुच्चये। आ-सुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्योः क्षयवृद्धी वि-परीतं व्यस्तम्। दिने हानीरात्रौ वृद्धिरित्यर्थः। तु-लादौ षड्भेदक्षिणगोले सूर्य्ये सति तयोर्जम्बूद्वीपसमुद्रादिदक्षिणभागयोर्दिनरात्र्योरुभे द्वे क्षयवृद्धी उभचयाप-चयौ वामं व्यस्तम्। अयमर्थः जम्बूद्वीपे दिनरात्र्यो-रुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्तः। समुद्रादिदक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौ स्त इति। मनु क्षय-वृद्ध्योः कियन्मितत्वमित्यतः पूर्ब्बोक्तं स्मारयति देश-क्रान्तिवशादिति। तद्विज्ञानं तयोः क्षयवृद्ध्योर्ज्ञानंसङ्ख्याज्ञानं नित्यं प्रत्यहं देशक्रान्तिवशात्। देशप-लभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्बखण्डस्पष्टाधि-कारे
“क्रान्तिज्या विषुवद्भघ्नी क्षितिज्या द्वादशोद्धृता। त्रिज्यागुणाहोरात्रार्धकर्ण्णाप्ता चरजासवः”। तत्कार्मुक-मित्यनेन दिनरात्र्योरर्ध उक्तम् तद्द्विगुणं दिनरा-त्र्योरित्यर्थसिद्धम्। अत्रोपपत्तिः। निरक्षदेशे ध्रुव-द्वयलग्नक्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजंस्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यतउत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमितिपञ्चदशघटिका निरक्षदेशदिनार्धं क्षितिजान्तररूपचरेणगोलक्रमेण युतहीनं दिनार्धं रात्र्यर्धं च विपरीतम्। एवं दिक्षिणभागेऽभीष्टदेशे क्षितिजमुत्तरघ्रुवादुन्नतं दक्षिण-[Page2314-a+ 38] ध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमे-णोर्ध्वाध इत्युत्तरभागाद्व्यस्तम्। अथोक्तस्यावधिदेशंविवक्षुः प्रथभं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह” रङ्ग॰
“भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्। अवा-प्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः” सू॰ सि॰।
“भूवृत्तं भूपरिधियोजनमानं प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितंद्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनैःकृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दक्षिणतउत्तरतो वा याति गच्छति। क्रान्त्यभावे तु निरक्ष-देशोपर्येव परिभ्रमति। अत्रोपपत्तिः। निरक्षदेशान्मे-रोरुत्तरदक्षिणाग्राभिमुखं सूर्य्यः क्रान्त्यंशैर्गच्छति। तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरि-धियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेनेत्युपपन्नम्। अथ दिनमानानयनगणितस्यावघिदेशज्ञानं श्लोकाभ्या-माह” रङ्ग॰।
“परमापक्रमादेवं योजनानि विशोधयेत्भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः। अयनान्तेविलोमेन देवासुरविभागयोः। नाडीषष्ट्या सकृदह-र्निशाप्यस्मिन् सकृत् तथा” सू॰ सि॰
“परमक्रान्तिभागाच्चतु-र्विंशन्मितात् एवं पूर्वोक्तरीत्या योजनानि जातानि। भूपरिधेः पूर्वोक्तस्य चतुर्थांशात् परिवर्जयेत्। अवशि-ष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्योजनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौदेशौ तयोरित्यर्थः। अनयान्त उत्तरदक्षिणायनसन्धौकर्कादिस्थे सूर्य्ये दक्षिणोत्तरायनसन्धौ मकरादिस्थेसूर्य्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटी-षष्ट्याहर्दिनमान भवति। अस्मिन्नेताट्टशे देशे तस्मिन्ने-वायनसन्ध्यासन्ने सकृदेकवारं तथा षष्टिघटीमिता विलो-मेन रात्रिर्भवति। अपिशब्दो दिनेन समुच्चयार्थः। एत-दुक्तं भवति--कर्कादिस्थे सूर्षे निरक्षदेशादत्तरतद्योज-नान्तरितदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशाद्दक्षिण-तद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः। मकरादिस्थेसूर्य्ये तादृशोतरभागे षष्टिघटीमिता रात्रिर्दक्षिणभागेतादृशे षष्टिमितं दिनमिति। अत्रोपपत्तिः--परमक्रा-न्तियोजनानि भूवृत्तचतुर्थांशयोजनेभ्यो हीनानि। नि-रक्षदैशात् तन्मितयोजनान्तरितो यो दक्षिणोत्तरदेशस्त-स्मान्मेरोदक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्त-रितम्। अतस्तत्र लम्बांशाश्चतुर्विंशतिः पलांशाश्च षट्षष्टिरिति। तद्देशै क्रान्तिवृत्तानुकारं क्षितिजमित्यय-[Page2314-b+ 38] नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निर-क्षतद्देशक्षितिजयोरन्तरालरूपं चरमत उक्तरीत्या दि-नार्घं रात्र्यर्धं वोक्तरोत्या यथायोग्यं त्रिंशत् तद्द्विगुणंषष्टिघटीमिततन्मानं गणितरीत्योपपन्नम्। युक्तं चैत-त् अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश एक-त्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवहभ्रमित-सूर्य्यपरिवर्त्तपूर्त्तिः षष्टिघटीभिर्दर्शनमदर्शनं यथायोग्यंतद्गोलस्थित्या प्रत्यक्षसिद्धमेवेति। अथोक्तदिनरात्रि-मानगणितं तदवधिदेशपर्यन्तं दक्षिणोत्तरभागयोर्नाग्रे-इत्याह” रङ्ग॰
“तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः। परतो विपरीतोऽयं भगोलः परिवर्त्तते” सू॰
“तदन्तरे नि-रक्षदेशोक्तावधिदेशयोरन्तरालदक्षिणोत्तरविभागदेशे ष-ष्ट्यन्ते षष्टिवटीमध्ये क्षयवृद्धी अपचयोपचयावुक्तरीत्यादिनरात्र्योर्यथायोग्यं भवतः। परतोऽवधिदेशादग्रिम-देशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलोनक्षत्राद्यधिष्ठितो मूर्ती गोलो विपरीतोऽवधिदेशान्तर्गत-देशसम्बन्धी गणितसिद्धा परिवर्त्तते भ्रमति। तत्रोक्त-रीत्या दिनरात्र्योर्वृद्धिक्षयो न भवत इत्यर्थः। त्रिज्या-धिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च तथाविपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” रङ्ग॰
“ऊने भूवृ-त्तपादे तु द्विज्यापक्रमयोजनैः। घनुर्मृगस्थः सवितादेवभागे न दृश्यते। तथा च सुरभागे तु मिथुने कर्कटेस्थितः। नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत्” सू॰
“द्वि-राशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरि-धिचतुर्थांशे हीने कृते सति। तुकारान्निरक्षदेशात्तद्योजनान्तरिते देशे देवभाग उत्तरभागे धमुर्भकरराशि-स्थोऽर्कस्तद्देशवासिभिर्न दृश्यते। धनुर्मकरस्येऽर्के तेषांरात्रिः सदा स्यादित्यर्थः। असुरभागे निरक्षदेशाद्दक्षिण-प्रदेशे। चः समुच्चयार्थः। तुकारात् तद्योजनान्तरित-प्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देव-वासिभिर्न दृश्यते। नष्टच्छायामहीवृत्तपादे अभावंप्राप्ता महीच्छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशेसूर्य्यस्य दर्शनं सदा कथयेत्। यत्र भूच्छायात्मिका रा-त्रिर्नास्ति तत्र दिननित्यर्थः। तथा च निरक्षदेशात्नद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यतेतद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यते इतिफलितार्थः। अतएव
“त्र्यंशयुङ्नवरसाः पलांशका यत्रातत्र विषये कदाचन। दृश्यते न मकरो न कार्मुकां[Page2315-a+ 38] किञ्च कर्किमिथुनौ सदोदितौ” इति भास्कराचार्थोक्तंनङ्गच्छते” रङ्गनाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्ति¦ f. (-न्तिः)
1. Going, proceeding.
2. Overcoming, surpassing.
3. The sun's course on the globe, the ecliptic.
4. Declination of a planet. E. क्रम् to go, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्तिः [krāntiḥ], f.

Going, proceeding.

A step, pace.

Surpassing.

Attacking, overcoming.

Declination of a planet.

The ecliptic. -Comp. -कक्षः, -मण्डलम्, -वलयः, -वृत्तम् the ecliptic. -क्षेत्रम् a figure described by the ecliptic. -जीवा, -ज्यका, -ज्या the sine of the declination or of the ecliptic. -पातः the equinoctial points or nodes of the ecliptic. -भागः the declination of a point of the ecliptic.

वलयः the ecliptic.

the tropical zone, space within the tropics.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्ति f. going , proceeding , step L.

क्रान्ति f. overcoming , surpassing W.

क्रान्ति f. attacking L.

क्रान्ति f. declination of a planet Su1ryas. i , 68 ; ii , 28 and 58 ff.

क्रान्ति f. the sun's course( ifc. ) HParis3. vii , 3

क्रान्ति f. the sun's course on the globe , ecliptic.

"https://sa.wiktionary.org/w/index.php?title=क्रान्ति&oldid=497675" इत्यस्माद् प्रतिप्राप्तम्