अनुपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपातः, पुं, (अनु + पत् + भावे घञ्, अनुरूपः त्रैराशिकेन पातः । पाटिगणितोक्तेन त्रैराशिकेन युक्तः संख्यापातः ।) पश्चात्पतनं । पूर्ब्बाङ्कपातानु- सारेण अपराङ्कपातः । यथा, -- “पुरान्तरं चेदिदमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किं । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणं” ॥ इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपात¦ पु॰ अनुरूपः त्रैराशिकेन पातः। पाटीगणितोक्तेनत्रैराशिकेन युक्तसंख्यापाते।
“पुरान्तरं चेदिदमुत्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम्?। चक्रांशकैरित्यनुपात-युक्त्या युक्तं निरुक्तं परिधेः प्रमाणम्” सि॰ शि॰॥
“निरक्ष-देशः स्वदेशाद्यथा यथा दक्षिणतो भवति तथा तथा खस्व-स्तिकाद्विषुवद्वृत्तं नतम् तयोरन्तरेऽक्षांशाः। ते चनिरक्षदेशजापसारयोजनैरनुपातेनोत्पद्यन्ते। अतः कस्मिं-श्चित् पुरेऽक्षांशान् ज्ञात्वा तस्मात् पुरादुत्तरतोऽन्यस्मिन्पुरे ज्ञेयाः। ततस्तेषामन्तरांशैः पुरान्तरयोजनैश्चानुपातः। यद्यन्तरांशैः पुरान्तरयोजनानि लभ्यन्ते तदा चक्रांशैः

३६

० किमिति फलं भूपरिधियोजनानि” इति प्रमि॰। तदा-नयनञ्च
“प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्तः,फलमन्यजाति मध्ये, तदिच्छाहतमाद्यहृत् स्या” दित्युक्तत्रैराशिकरीत्या अन्तरयोजनसंख्याङ्केन राशिचक्रसंख्या-

३६

० ऽङ्के गुणिते पुरान्तरयोजनाङ्केन विभक्ते लब्धंपरिधिमानसंख्या। पश्चात्पतने च। अनुगतः पातंराहुंरूपग्रहभेदम्। पातग्रहानुगते। अनु + पत--णिच्णमुल्। पश्चाद्पातयित्वेत्यर्थे अव्य॰। किन्तु कर्म्मोपपदेनसह
“अमैवाव्ययेनेति” पा॰ नित्यसमासः
“लतानुपातंकुसुमान्यगृह्णादिति” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपात¦ m. (-तः)
1. Falling subsequently upon, alighting or descending upon in succession.
2. Going, preceeding.
3. Following.
4. A degree of latitude opposite to one given, the antœci.
5. Propor- tion, (in arithmetic.)
6. Arithmetical progression. E. अनु, and पात falling, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपात [anupāta] तिन् [tin], तिन् see under अनुपत्.

अनुपातम् [anupātam], ind. In regular succession.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपात/ अनु-पात See. s.v.

अनुपात/ अनु-पात m. falling subsequently upon , alighting or descending upon in succession

अनुपात/ अनु-पात m. following

अनुपात/ अनु-पात m. going , proceeding in order , or as a consequence

अनुपात/ अनु-पात m. a degree of latitude opposite to one given , the Antaeci (?)

अनुपात/ अनु-पात m. proportion (in arithm. )

अनुपात/ अनु-पात m. arithmetical progression , rule of three.

"https://sa.wiktionary.org/w/index.php?title=अनुपात&oldid=486181" इत्यस्माद् प्रतिप्राप्तम्