अश्लील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लील नपुं।

अश्लीलवचनम्

समानार्थक:ग्राम्य,अश्लील

1।6।19।1।4

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लील¦ न॰ श्रियं लाति गृह्णाति ला--क रस्य लः, श्री +सिध्मादित्वात् ल वा न॰ त॰।

१ लज्जादिसम्पादकेवाक्ये

२ ग्राम्यमाषायाम्।
“भास्करालोकनाश्लीलपरिवादांश्च वर्ज्जयेत्” या॰ स्मृ॰

३ काव्यदोषभेदे न॰तच्च त्रिविधं यथा
“दुःश्रवं त्रिविघाश्लीलानुचितार्था-प्रयुक्तता” सा॰ द॰ अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जक-त्वात्त्रिधा यथा
“दृप्तारिविजये राजन्! साधनं सुमहत्तव”
“प्रससार शनैर्वायुः”।
“विनाशे तन्वि! ते सदा”।
“अत्र साधनवायुविनाशशब्दा अश्लीलवाचकाः” सा॰ द॰। तत्र साधनशब्दस्य शिश्नस्यापि वाचकतया व्रीडायाः,वायुशब्दस्यापानवायुवाचकतया जुगुप्साया, विनाशशब्दस्यमरणवाचकतयाऽमङ्गलस्य च द्योतकता। यथाक्रमं च प्रकृतेहेतुपवनविरहबोधकतायै प्रयुक्ता अपि ते अश्लीलव्यञ्जक-त्वाद्दुष्टाः।

४ निन्दाव्यञ्जके वाक्ये च
“यमश्रुत्याश्लीला वागृच्छतीति” ता॰ ब्रा॰
“अश्लीला निन्दारूपा वाक्” भा॰न श्रियं लाति ला--कं।

५ अश्रीके त्रि॰।
“यैवैनमसाव-श्लीलं वाग् वदति” ता॰ ब्रा॰
“अश्लीलमश्रीकरम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लील¦ mfn. (-लः-ला-लं)
1. Coarse, vulgar.
2. Abusive, blackguard. n. (-लं)
1. Rustic language.
2. Untruth.
3. Low abuse. E. अ neg. श्लील elegant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लील [aślīla], a. [न श्रियं लाति ला-क,]

Unpleasant, ugly.

Vulgar, obscene, coarse; अश्लीलप्रायान् कलकलान् Dk. 49; ˚परिवाद Ill report; भास्करालोकनाश्लीलपरिवादादि वर्जयेत् Y.1.33.

Abusive.

लम् Rustic or coarse language, low abuse.

(In Rhet.) A fault of composition; using such words as produce in the mind of the hearer a feeling of shame, disgust or inauspiciousness; त्रिधा अश्लीलम्; त्रिधेति-व्रीडाजुगुप्सा- मङ्गलव्यञ्जकत्वात् K. P.7; e. g. in साधनं सुमहद्यस्य; मुग्धा कुड्मलिताननेन दधती वायुं स्थिता तत्र सा, and मृदुपवनविभिन्नो मत्प्रियाया विनाशात्, the words साधन, वायु and विनाश are अश्लील, and produce respectively a sense of shame, disgust and inauspiciousness, साधन suggesting the sense of लिङ्ग (male organ of generation), वायु of the अपान wind (that escaping at the anus), and विनाश, of मृत्यु (death); cf. the instances under S. D. 574; दृप्तारिविजये राजन् साधनं सुमहत्तव । प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लील/ अ-श्लील mfn. = अ-श्रीर, q. v AV. S3Br. AitBr.

अश्लील/ अ-श्लील mfn. (especially said of speech) coarse , vulgar Ka1t2h. PBr. MBh. etc.

अश्लील/ अ-श्लील n. rustic language , low abuse Das3. Sa1h. etc.

अश्लील/ अ-श्लील See. ib.

"https://sa.wiktionary.org/w/index.php?title=अश्लील&oldid=489587" इत्यस्माद् प्रतिप्राप्तम्