अहो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो, व्य, (न + हा + डो ।) धिगर्थः । शोकः । करुणार्थः । विषादः । सम्बोधनं । प्रशंसा । विस्मयं । पदपूरणं । असूया । वितर्कः । इति भेदिनी ॥ (यथा रामायणे अयोध्याकाण्डे ॥ “अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः” । “अहो मधुरमासां दर्शनं” । इति शाकुन्तले प्रथमाङ्के ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो अव्य।

विस्मयः

समानार्थक:बत,अहो,ही

3।4।9।1।7

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो¦ अव्य॰ न + हा--डो।

१ शोके,

२ धिगर्थे,

३ विषादे,

४ दयायां,

५ सम्बोधने,

६ विस्मये,

७ प्रशंसायाम्,

८ वितर्के,

९ असूयायाञ्च
“अहो महत्त्वं महतामपूर्ब्बम्” नीतिः
“कुसुमधनुषोमन्दिरमहो” श्यामास्तवः।
“अहो अहो-भिर्महिमाहिमागमे” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो¦ ind. A particle and interjection of,
1. Reproach, (fie !)
2. Compassion.
3. Regret, (ah ! oh !)
4. Calling, (ho ! hola !)
5. Praise, flattery, approbation.
6. Fatigue, weariness.
7. Surprise, (ah !)
8. Doubt, deliberation, (either, or.)
9. Contempt, sneer- ing.
10. An expletive. E. अ neg. हा to go, and डो aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो [ahō], ind.

A particle showing (a) surprise or wonder; often agreeable (ah, how great or wonderful); अहो कामी स्वतां पश्यति Ś.2.2; अहो मधुरमासां दर्शनम् Ś.1; अहो बकुलावलिका M.1 Oh, it is बकुला˚ (meaning 'I did not expect to see you here'); अहो रागबद्धचित्तवृत्तिरा- लिखित इव सर्वतो रङ्गः Ś.1; अहो रूपमहो वीर्यमहो सत्त्वमहो द्युतिः Rām. (how wonderful his form &c.). (b) Painful surprise; अहो ते विगतचेतनत्वम् K.146.

Sorrow or regret in general; ('alas,' 'ah'); अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः Ś.6; विधिरहो बलवानिति मे मतिः Bh.2.91.

Praise ('bravo', 'well done'); अहो देवदत्तः पचति शोभनम् P.VIII.1.4 Sk.

Reproach ('fie', 'shame'); अहो वो धिग्बलं क्षात्रम् Mb.

Calling out or addressing; अहो हिरण्यक श्लाध्यो$सि H.1.

Envy or jealousy; कटमहो करिष्यसि P.VIII.1.41 Com.

Enjoyment, satisfaction.

Fatigue.

Doubt (probably for आहो q. v.).

In the sense, obvious, plain, clear; (प्रसिद्ध) अहो- ष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान् Mb.12.253.11.

Sometimes merely as an expletive. Prov. अहो रूपमहो ध्वनिः (used to convey the idea of mutual adulation, the ass complimenting the camel upon its fine form, and the camel the ass upon its melodious voice); अहो नु खलु (भोः) generally indicates surprise, often agreeable (आश्चर्य) अहो नु खल्वीदृशीमवस्थां प्रपन्नो$स्मि Ś.5; अहो नु खलु भोस्तदेत- त्काकतालीयं नाम Māl.5. अहो बत shows (a) compassion, pity, regret; अहो बत महत्पापं कर्तुं व्यवसिता वयम् Bg.1.44; (b) satisfaction or admiration (संतोष); अहो बतासि स्पृह- णीयवीर्यः Ku.3.2 (Oh, how enviable is your prowess; Malli. here takes अहो बत in the sense of संबोधन; (c) addressing, calling; (d) fatigue &c. (अहो बतानुकम्पायां खेदे संबोधने) Nm. (अहो धिगर्थे शोके च करुणार्थविषादयोः । संबोधने प्रशंसायां विस्मये पादपूरणे ॥ असूयायां वितर्के च प्रायशोहो प्रयुज्यते । अहो बतानुकम्पायां खेदामन्त्रणयोस्तथा ॥). -Comp. -पुरुषिका = आहोपुरुषिका q. v. -लाभकर a. (अल्पे$पि लाभे, अहो लाभो जात इति विस्मयं कुर्वाणम्) satisfied with very little; Mb.5.133.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहो (instead of अहा[= अहर्] in comp. before the letter र्).

अहो ind. a particle (implying joyful or painful surprise) Ah! (of enjoyment or satisfaction) Oh! (of fatigue , discontent , compassion , sorrow , regret) Alas! Ah! (of praise See. Pa1n2. 8-1 , 40 seq. )Bravo! (of reproach) Fie! (of calling Kum. iii , 20 )Ho! Halo! (of contempt) Pshaw! Often combined with other particles of similar signification , as अहो धिक्or धिग् अहो, अहो बत, etc.

"https://sa.wiktionary.org/w/index.php?title=अहो&oldid=490199" इत्यस्माद् प्रतिप्राप्तम्