कातर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातरः, त्रि, (कु कष्टेन तरतीति । कु + तॄ + अच् । कोः कादेशः ।) व्यसनाकुलचित्तः । व्याकुलः । तत्पर्य्यायः । अधीरः २ । इत्यमरः । ३ । १ । २६ ॥ (यथा रघुः ११ । ७८ । “कातरोऽसि यदि वोद्गतार्चिषा तर्ज्जितः परशुधारया मम” ॥)

कातरः, पुं, (कं जलं आतरति । क + आ + तॄ + अच् ।) कातलमत्स्यः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर वि।

रोगादिलक्षणेनाधीरमनः

समानार्थक:अधीर,कातर

3।1।26।2।2

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर¦ त्रि॰ ईषत्तरति स्वकार्य्यसमाप्तिं गच्छति तॄ--अच् कोःकादेशः।

१ अधीरे, व्यसनाकुले अमरः

२ भीते,

३ विवशे,

४ चञ्चले च।
“घेन्वा तदध्यासितकातराक्ष्या” रघुः।
“तयोः समापत्तिषु क्रातराणि” कुमा॰।
“कातरोऽपियदि चोद्गतार्चिषा” रघुः।
“मद्गेहिन्याः पिय इतिसखे! चेतसा कातरेण” मेघ॰।
“विद्धा मृगी व्याध-शिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन” उद्भटः। केजले आतरति प्लवते न तु विशेषती मज्जति।

५ उडुपे। (कातला)

६ मत्स्यभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्।

७ ऋषिभेदे पु॰ ततः गोत्रे नडा॰ फक्। कातरायणतद्गोत्रापत्ये पुंस्त्री। भावे ष्यञ्। कातर्य्य व्याकुल-तायां न॰
“कातर्य्यं केवला नीतिः शौर्य्यं श्वापदचेष्टितम्” रघु। तल् कातरता स्त्री, त्व कातरत्व न॰ तदर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर¦ mfn. (-रः-रा-रं)
1. Confused, perplexed, disordered.
2. Timid, gentle. m. (-रः) A large kind of fish, commonly Katala (Cyprinus catla, HAM.) E. का a little or badly, and तर what crosses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर [kātara], a. [ईषत्तरति स्वकार्यसिद्धिं गच्छति तॄ-अच् कोः कादेशः Tv.]

Cowardly, timid, discouraged; वर्जयन्ति च कातरान् Pt.4.42; Amaru.8,34,77; R.11.78; Me.79.

Distressed, grieved, afraid; किमेवं कातरासि Ś.4.

Agitated; perplexed, confused; उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ Bh.1.6.

Tremulous through fear (as eyes); R.2.52; Amaru.79.

Eager; सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् Bhāg.3.28.17.

रः A large kind of fish.

A boat, raft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातर mf( आ)n. ( etym. doubtful , perhaps from कतर, " uncertain as to which of the two " BRD. ) , cowardly , faint-hearted , timid , despairing , discouraged , disheartened , confused , agitated , perplexed , embarrassed , shrinking , frightened , afraid of( loc. or inf. or in comp. ) R. Mr2icch. Ragh. Megh. S3ak. Pan5cat. Hit.

कातर m. a kind of large fish (Cyprinus Catla , कातल) L.

कातर m. N. of a man(See. कातरायण)

कातर n. (in स-कातर)" timidity , despair , agitation. "

"https://sa.wiktionary.org/w/index.php?title=कातर&oldid=495690" इत्यस्माद् प्रतिप्राप्तम्