विकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकारः, पुं, (वि + कृ + घञ् ।) प्रकृतेरन्यथाभावः । तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया ४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥ केचित्तु पूर्ब्बद्वयं प्रकृतिध्वंसजन्यविकारे यथा काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घट इति । परद्वयं विकारमात्रे यथा मुखस्य विकृतिः क्रोधरक्तता । काष्ठस्य भस्म च । इति भरतः ॥ (यथा, कुमारे । ७ । ९५ । “अपि शयनसखिभ्यो दत्तवाचं कथञ्चित् प्रमथमुखविकारैर्हासयामास गूढम् ॥” प्रकृतिविकृतिः । यथा, हरिवंशे । २४९ । ३५ । “शब्दः स्पर्शश्च रूपञ्च रसो गन्धस्तथैव च । प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ॥” अस्य विशेषविबरणं विकृतिशब्दे द्रष्टव्यम् ॥) रोगः । इति मेदिनी । रे, २१८ ॥ (यथा, -- “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते । सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ मत्स्यः । तत्पर्य्यायो यथा, -- “मत्स्यो मीनो विकारश्च झषो वैशारिणो- ऽण्डजः । शकुलो पृथुरोमा च स सुदर्शन इत्यपि ॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परि- कीर्त्तिताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकार पुं।

मनोविकारः

समानार्थक:विकार

1।7।21।2।1

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : मनस्

 : जुगुप्सा, भयम्, चित्तविकारप्रकाशककटाक्षादिः, अहङ्कारः, अभिमानः, मदः, परिभवः, लज्जा, क्षमा, परोत्कर्षासहिष्णुत्वम्, गुणेषु_दोषारोपः, वैरम्, शोकः, पश्चात्तापः, कोपः, चित्तविभ्रमः, स्नेहः, स्पृहा, धर्मविचारः, मनःपीडा, स्मरणम्, उत्साहः, अतिशयिताध्यवसायः, कपटः, कौतुकम्, दुःखम्, इच्छा, आनन्दः, सन्तोषम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

विकार पुं।

प्रकृतेरन्यथाभावः

समानार्थक:परिणाम,विकार,विकृति,विक्रिया

3।2।15।2।2

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकार¦ पु॰ वि + कृ घञ्। प्रकृतेरन्यरूपे परिणामे।
“विकारश्च यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मगो-ऽन्यये पू{??} व्यूहो निवर्त्तते व्यूहान्तरं वोप{??}यते। तं विकारमाचक्ष्महे” वा॰ भा॰

२ ।

२४

६ सूत्रे उक्तः। स्वरूपत्यागेन रूपान्तरापत्तिरूपः। स्वरूपस्य विनाशेअविनाशे वा द्रव्यान्तरारम्भकत्वरूपः यथा दुग्धादेर्दध्या-रम्भकत्वम् वीजादेर्वृक्षारम्भकत्वरूपो वा” गौ॰ सू॰ वृत्ता-वुक्तो वा। स्वरूपनाशोऽपि विकारो भावविकारशब्देदृश्यः। काष्ठादेरवयवनाशेन तस्योत्पादनात् तस्यापिकाष्ठविकार एव कर्मन्शब्दे विकार्य्यनिरूपणे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकार¦ m. (-रः)
1. Change of form or nature, alteration or deviation from the natural state.
2. Sickness, disease, change from the state of health.
3. Passion, feeling, emotion, transition from the natural or quiescent condition of the soul.
4. Anything evolved from a previous source, (in Sa4nkhya Philosophy.) E. वि implying alteration, कृ to make, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकारः [vikārḥ], 1 Change of form or nature, transformation, deviation from the natural state; cf. विकृति.

A change, alteration, a modification; प्रमथमुखविकारै- र्हासयामास गूढम् Ku.7.95; नेत्रवक्त्रविकारैश्च लक्ष्यते$न्तर्गतं मनः Pt.1.44; Ś.7.

Sickness, disease, malady; विकारं खलु परमार्थतो$ज्ञात्वा$नारम्भः प्रतीकारस्य Ś.4; Ku.2.48.

Change of mind or purpose; मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्य- मत्तेषु Ś.5.18.

A feeling, an emotion; विकारश्चैतन्यं भ्रम- यति च संमीलयति च U.1.35;3.25,36; Māl.1.3.

Agitation, excitement, perturbation; कुतः परस्मिन् पुरुषे विकारः Ki.17.23.

Contortion, contraction (as of the features of the face); प्रमथमुखविकारैर्हासयामास गूढम् Ku.7.95.

(In Sā&ndot. phil.) That which is evolved from a previous source or Prakṛiti.

A wound.-Comp. -हेतुः a temptation, seduction, cause of perturbation; विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः Ku.1.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकार/ वि--कार m. (for 2. See. वि-1. कृ)the syllable विBhP.

विकार/ वि-कार See. p. 950 , col. 1.

विकार/ वि-कार etc. See. under वि-1. कृ.

विकार/ वि-कार m. (for 1. See. p. 950 , col. 1) change of form or nature , alteration or deviation from any natural state , transformation , modification , change ( esp. for the worse) of bodily or mental condition , disease , sickness , hurt , injury , (or) perturbation , emotion , agitation , passion S3rS. MBh. etc.

विकार/ वि-कार m. an apparition , spectre Katha1s.

विकार/ वि-कार m. extravagance ib.

विकार/ वि-कार m. a product Gaut.

विकार/ वि-कार m. (in सांख्य) a production or derivative from प्रकृति(there are 7 विकारs , viz. बुद्धि, " intellect " , अहं-कार, " the sense of individuality " , and the 5 तन्-मात्रस्See. ; these are also producers , inasmuch as from them come the 16 विकारs which are only productions , viz. the 5 महा-भूतानिSee. , and the 11 organs , viz. the 5 बुद्धी-न्द्रियाणिor organs of sense , the 5 कर्मे-न्द्रियाणिor organs of action , and मनस्, " the mind ") IW. 82 etc.

विकार/ वि-कार m. the derivative of a word Nir.

विकार/ वि-कार m. contortion of the face , grimace Katha1s.

विकार/ वि-कार m. change of sentiment , hostility , defection MBh. Ra1jat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकार पु.
(वि + कृ + घञ्) किसी कृत्य का संशोधित रूप, आप.श्रौ.सू. 7.27.2; गायन में अन्य वर्ण का प्रयोग करते हुए रूप में परिवर्तन, उदाहरणार्थ-‘अगन्े’ का ‘ओगनयि’ इस रूप में परिवर्तन होता है (सामगान के समय सामविकार), काशिकर 111।

"https://sa.wiktionary.org/w/index.php?title=विकार&oldid=504298" इत्यस्माद् प्रतिप्राप्तम्