बल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल, क ङ निरूपणे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) क ङ, बाल- यते धर्म्मं धीरः । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

बल, क म जीवने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।) बलयति । इति दुर्गादासः ॥

बल, ङ दाने । वधे । निरूपणे । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ, बलते । इति दुर्गादासः ॥

बल, ज धान्यावरोधे । जीवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् ।) बालः बलः । धनस्य भावो धान्यं समृद्धिस्तस्य अवरोधः प्रतिबन्धः धान्यावरोधः । बलति पुण्यहीनं विधिः । पुण्यहीनस्य समृद्धिं प्रतिबध्नाति इत्यर्थः । अयमर्थो अन्यैर्न्न मन्यते । बलत्य- न्नेन लोकः । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल पुं।

बलभद्रः

समानार्थक:बलभद्र,प्रलम्बघ्न,बलदेव,अच्युताग्रज,रेवतीरमण,राम,कामपाल,हलायुध,नीलाम्बर,रौहिणेय,तालाङ्क,मुसलिन्,हलिन्,सङ्कर्षण,सीरपाणि,कालिन्दीभेदन,बल,कुल

1।1।24।2।4

नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली। सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

बल पुं।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।17।2।7

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बल पुं।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।2।2

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बल नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।4

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

बल पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

3।3।196।1।1

स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः। वातूलः पुंसि वात्यायामपि वातासहे त्रिषु॥

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

बल नपुं।

स्थौल्यम्

समानार्थक:बल

3।3।196।1।1

स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः। वातूलः पुंसि वात्यायामपि वातासहे त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल¦ जीबने, धान्यावरोधे च भ्वा॰ पर॰ सक॰ सेट्। बलवि। अबालीत् बेलतुः। ज्ववादि॰ कर्त्तरि ण। बलः बालः।

बल¦ दाने बधे निरूपणे च भ्वा॰ उभ॰ सक॰ सेट्। बलति--तेअबालीत् अबलिष्ट। बेलतुः बेले।

बल¦ जीवने चु॰ उभ॰ अक॰ सेट्। मित् घटा॰। बलयति--ते अबीबलत् त।

बल¦ निरूपणे चु॰ आत्म॰ सक॰ सेट्। बालयते अबीबलत।

बल¦ न॰ बल--अच्।

१ सैन्ये

२ देहजे सामर्थ्ये

३ स्थौल्ये

४ गन्धरसे

५ रूपे मेदि॰

६ शुक्रे हेमच॰

७८ देहे जटा॰

८ पल्लवे शब्दर॰

९ रक्ते च शब्दच॰।

१० बलवुक्ते त्रि॰मेदि॰

११ काके

१२ बलदेवे अमरः।

१३ वरुणवृक्षे शब्दच॰।

१४ दैत्यभेदे पु॰ मेदि॰। तत्र पारिभापिकबलानिब्रह्मवैपु॰

३५ अ॰ उक्तानि यथा(
“क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम्। भिक्षाबलं भिक्षुकाणां शूद्राणां बिप्रसेवनम्। हरौभक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः। हिंसा बलंस्वलानाञ्च तपस्या च तपस्विनाम्। बलं वेशश्चवेश्यानां योषितां यौवनं बलम्। बलं प्रतापो भूपानांबालानां रुदितं बलम्। सतां सत्यं बलं, मिथ्या बल-मेवासतां सदा। अमुगानामनुगमः स्वल्पस्वानाञ्च स-ञ्चयः। विद्या बलं पण्डितानां बाणिज्यं बणिजांबलम्। शश्वत्सुकर्मशीलानां गाम्भीर्य्यं साहसंबलम्। धनं बलं च धनिनां शुचीनां शौचमेव च। बलं विवेकः शान्तानां गुणिनां बलगेकता। गुणो[Page4561-b+ 38] बलं च सुणिनां चौराणां चौर्य्यमेव च। विप्रलम्भश्चकापट्यमधर्ममृणिनां बलम्। हिंसा च हिस्र-जन्तूनां सतीनां प्रतिसेवनम्। वरशापौ सुराणाञ्चशिष्याणां गुरुसेवनम्। बलं धर्मो गृहस्थानां भृत्यानांराजसेवनम्। बलं स्तवः स्तावकानां ब्रह्म च ब्रह्म-चारिणाम्। यतीनाञ्च सदाचारो न्यासः सन्न्यासिनांबलम्। पापं बलं पातकिनां सुभक्तानां हरिर्बलम्। पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम्। फलंबलञ्च वृक्षाणां जलधीनां जलं बलम्। जल बलञ्चशस्यानां मत्स्यानाञ्च जलं बलम्। शान्तिर्बलञ्च भूपानांविप्राणाञ्च विशेषतः”।
“विद्याभिजनमित्राणि बुद्धिसत्त्वधनानि च। तपःसहायबीर्य्याणि दैवञ्च दशमं बलम्” भा॰ शा॰। बैद्यके सद्योबलकरपदार्था संगृह्य दर्शिता यथा
“सद्यो बलकरं ज्ञेयं बालाभ्यङ्गः सुभोजनम्। सद्योबलकरं ज्ञेयं सर्पिश्च मांसमप्युत”।
“धातूनां यत्परं तेजस्ततखल्वोजस्तदेव बलमित्यु चते” वैद्य॰ वायु-दत्ते

१५ स्कन्दानुचरभेदे पु॰।
“बलञ्चातिबलञ्चैव सहा-बक्त्रौ सहाबलौ” भा॰ श॰

२५ ।

३६ श्लो॰। असुरभेदश्चइन्द्रेण हतः इन्द्रपर्य्याये बलारातिशब्ददर्शनात्” देवीपु॰

४७ अ॰ तु स विष्णुना हत
“तदा दत्ता तनुस्तेन दानवेनमहत्मना। विष्णुनापि स्वचक्रेण शिरस्यभिहतोबलः। प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा। तस्या-वयवसंजाता बज्राद्या रत्नजातयः। लोचने सुर तेजांसिपद्मरागाणि चाभवन्। विशुद्धपात्रदानेन कायो रत्ना-करोऽभवत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल¦ r. 1st and 10th cls. (बलति बलयति)
1. To live.
2. To hoard grain.
3. To prevent or obstruct wealth. r. 1st cl. (बलते)
1. To kill
2. To go. r. 10th cl. (बालयते) To explain. (बालयति) To support, nourish, rear, as a child.

बल¦ mfn. (-लः-ला-लं) Strong, stout, robust, powerful. m. (-लः)
1. BALA- DE4VA, the elder brother of KRISHN4A, and the third of the three incarnations termed RAM4AS.
2. A crow.
3. A demon, slain by IN- DRA.
4. The Varuna4 tree. n. (-लं)
1. Strength, power.
2. Bulkiness.
3. Form, figure.
4. An army, forces.
5. Gum myrrh.
6. Semen virile.
7. The body.
8. The leaf of a tree.
9. Blood.
10. Rigour, severity. f. (-ला) An aquatic plant, (Sida cordifolia.) E. बल् to live, aff. अच्; in some of the senses it may be derived from वल् to go or surround, and may then be written with the semi-vowel; see वल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलम् [balam], [बल्-अच्]

Strength, power, might, vigour; क्षत्त्रियाणां बलं युद्धम् Brav. P.

Force, violence; as in बलात् q. v.

An army, host, forces, troops; भवेदभीष्म- मद्रोणं धृतराष्ट्रबलं कथम् Ve.3.24,43; बलं भीष्मा(भीमा)भिरक्षितम् Bg.1.1; R.16.37.

Bulkiness, stoutness (of the body).

Body, figure, shape.

Semen virile.

Blood,

Gum myrrh.

A shoot, sprout.

Force or power of articulation; वर्णः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः T. Up.1.2.1.

The deity of power (such as Indra); नमो बलप्रमथनाय Mb.12.284. 94.

The hand; क्रान्ते विष्णुर्बले शक्रः कोष्ठे$ग्निर्भोक्तुमिच्छति Mb.12.239.8.

Effort (यत्न); विधिः शुक्रं बलं चेति त्रय एते गुणाः परे Mb.12.32.11 (com. बलं वासनाविषयप्राप्त्यनु- कूलो यत्नः). (बलेन means 'on the strength of', 'by means or virtue of'; बाहुबलेन जितः, वीर्यबलेन &c.; बलात् 'perforce', 'forcibly', 'violently', 'against one's will'; बलान्निद्रा समायाता Pt.1; हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् Gīt.7.).

लः A crow; Rām.6.54.9.

N. of the elder brother of Kṛiṣṇa; see बलराम below.

N. of a demon killed by Indra. -Comp. -अग्रम् excessive strength or force. (-ग्रः) the head of an army.-अङ्गकः the spring; 'वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः' H. Ch.156. -अञ्चिता the lute of Balarāma. -अटः a kind of beam. -अधिक a. surpassing in strength, of superior strength or force. -अधिकरणम् the affairs of an army;

अध्यक्षः a general or commander of an army; सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् Ms.7.189.

a war-minister.

An officer in charge of infantry.-अनुजः an epithet of Kṛiṣṇa. -अन्वित a.

endowed with strength, mighty, powerful.

leading an army.

अबलम् comparative strength and want of strength, relative strength and weakness; परात्मनोः परिच्छिद्य शक्त्या- दीनां बलाबलम् R.17.59.

relative significance and insignificance, comparative importance and unimportance; समय एव करोति बलाबलम् Śi.6.44. ˚अधिकरणम् a kind of न्यायभेद according to Jaimini. -अभ्रः an army in the form of a cloud. -अरातिः an epithet of Indra.-अर्थिन् a. desirous of power; राज्ञो बलार्थिनः षष्ठे (वर्षे उपनयनं कार्यम्) Ms.2.37. -अवलेपः pride of strength.

अशः, असः consumption.

the phlegmatic humour (कफ).

a swelling in the throat (which stops the passages of food). -आढ्यः a bean. -आत्मिका a kind of sun-flower (हस्तिशुण्डी). -आलयः a military camp; पूज्यमानो हरिगणैराजगाम बलालयम् Rām.6.112.8.-आहः water. -उत्कट a. of mighty strength; न वध्यते ह्यविश्वस्तो दुर्बलो$पि बलोत्कटैः Pt.2.44;3.115. -उपपन्न, -उपेत a. endowed with strength, strong, powerful; एतां रामबलोपेतां रक्षां यः सुकृती पठेत् Rāmarakṣā.1.-उपादानम् Recruitment of the army; Kau. A. -ओघः a multitude of troops, numerous army; लक्ष्मीं दधत् प्रति- गिरेरलघुर्बलौघः Śi.5.2. -कर, -कृत् a. strengthening. -कृत done by force or against free consent; सर्वान् बलकृता- नर्थानकृतान् मनुरब्रवीत् Ms.8.168. -क्षोभः disturbance in the army, mutiny, revolt.

चक्रम् dominion, sovereignty.

an army, a host. -ज a. produced by power.

(जम्) a city-gate, gate.

a field.

grain, a heap of grain; त्वं समीरण इव प्रतीक्षितः कर्षकेण बलजान् पुपूषता Śi.14.7.

war, battle

marrow, pith.

a pretty figure.

(जा) the earth.

a handsome woman.

a kind of jasmine (Arabian).

a rope. -तापनः an epithet of Indra; अफिषिषेच मरन्दरसामृतैर्नवलताबलता- पनरत्नभम् (अलिनम्) Rām. Ch.4.12. -दः an ox, a bullock-दर्पः pride of strength.

देवः air, wind.

N. of the elder brother of Kṛiṣṇa; see बलराम below. -बलदेवा (वी) f. N. of a medicinal herb which is also called त्रायमाण. It grows in the forests on the slopes of the Himālayas and in Persia. -द्विष् m., -निषूदनः epithets of Indra; बलनिषूदनमर्थपतिं च तम् R.9.3. -निग्रह a. weakening, enervating.

पतिः a general, commander.

an epithet of Indra. -पुच्छकः a crow; Nigh. Ratn.-पृष्ठकः a kind of deer (Mar. रोहें). -प्रद a. giving strength, invigorating. -प्रमथनी N. of a form of Durgā.-प्रसूः N. of Rohinī, mother of Balarāma. -भद्र a. strong, powerful.

(द्रः) a strong or powerful man.

a kind of ox.

N. of Balarāma, q. v. below.

the tree called लोध्र.

N. of Ananta. (-द्रा) a maiden.-भिद् m. an epithet of Indra; Ś.2. -भृत् a. strong, powerful. -मुख्यः the chief of an army. -रामः 'the strong Rāma', N. of the elder brother of Kṛiṣṇa. [He was the seventh son of Vasudava and Devakī; but transferred to the womb of Rohiṇī to save him from falling a prey to the cruelty of Kaṁsa. He and his brother Kṛiṣṇa were brought up by Nanda in Gokula. When quite young, he killed the powerful demons Dhenuka and Pralamba, and performed, like his brother, many feats of surprising strength. On one occasion Balarāma under the influence of wine, of which he was very fond, called upon the Yamunā river to come to him that he might bathe; and on his command being unheeded, he plunged his plough-share into the river and dragged the waters after him, until the river assumed a human form and asked his forgivenss. On another occasion he dragged towards himself the whole city of Hastināpura along with its walls. As Kṛiṣṇa was a friend and admirer of the Pāṇḍavas, so Balarāma was of the Kauravas, as was seen in his desire of giving his sister Subhadrā to Duryodhana rather than to Arjuna; yet he declined to take any part in the great Bhāratī war either with the Pāṇḍavas or the Kauravas. He is represented as dressed in blue clothes, and armed with a ploughshare which was his most effective weapon. His wife was Revatī. He is sometimes regarded as an incarnation of the serpent Śeṣa and sometimes as the eighth incarnation of Viṣṇu; see the quotation under हल]. -वर्जित a. infirm, weak. -वर्णिन् a. strong and looking well. -वर्धन a. invigorating, strengthening. -m. N. of स्थण्डिलाग्नि in उत्सर्जन or उपाकर्म. -विन्यासः array or arrangement of troops. -व्यसनम् the defeat of an army. -व्यापद् f. decrease of strength. -शालिन् a. strong; बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः Ki.13.12. -समुत्थानम् Recruiting a strong army; Kau. A.1.16; तमभियोक्तुं बलसमुत्थानमकरोत् Dk.2.8. -सूदनः an epithet of Indra.-सेना a strong army, an army, host. -स्थ a. strong, powerful. (-स्थः) a warrior, soldier. -स्थितिः f.

a camp; an encampment.

a royal camp. -हन्, -हन्तृm.

an epithet of Indra; पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः Mb.15.2.17.

of Balarāma.

phlegm.-हीन a. destitute of strength, weak, feeble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल n. (or m. g. अर्धर्चा-दि)power , strength , might , vigour , force , validity RV. etc. ( बलात्, " forcibly , against one's will , without being able to help it " ; also = बलibc. , or बलेन, बल-तस्, with gen. or ifc. , " by force , by the power or on the strength or in virtue or by means of , by ")

बल n. force or power of articulation TUp.

बल n. force considered as a sixth organ of action(See. कर्मे-न्द्रिय) MBh.

बल n. (the Buddhists reckon 10 forces , the ascetic शैवs four , which according to Sch. on R. [B.] are सामन्, दान, भेद, and निग्रह)

बल n. Force personified as one of the विश्वे-देवाःMBh.

बल n. power of , expertness in( loc. ) Nal.

बल n. stoutness , bulkiness L.

बल n. (also pl. ; ifc. f( आ). )military force , troops , an army Mn. MBh. etc.

बल n. ( L. also shape ; body ; semen virile ; gum ; blood ; a young shoot ; bone)

बल m. a crow MBh.

बल m. Crataeva Roxburghii L.

बल m. half-ripe barley L.

बल m. N. of a demon conquered by इन्द्र(the brother of वृत्र, in older texts वल) RV. etc.

बल m. of an elder brother of कृष्ण(also called बल-देव, बलभद्र, बल-रामetc. ) MBh. Pur.

बल m. See. IW. 332 etc.

बल m. (with जैनs) a white बलor elder brother of वासुदेव(9 in number , viz. अचल, विजय, भद्र, सु-प्रभ, सु-दर्शन, आनन्द, नन्दन, पद्म, and राम)

बल m. N. of a son of वरुणand brother of सुराMBh.

बल m. of an attendant on स्कन्दib.

बल m. of a son of अङ्गिरस्ib.

बल m. of a son of परिक्षित्ib.

बल m. of a son of परिजात्रBhP.

बल m. of a son of कृष्णib.

बल m. of a lexicographer (also written वल) Naish. Sch.

बल m. of a horse of the Moon VP.

बल n. = वल, a cavern AV.

बल mfn. strong , robust L. ; sick(= अमिन्) L. [ cf. Lat. valere , valor etc. ]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Maya residing in Atala; created ९६ magical performances some of which are practised even now; when he yawned, out of his mouth came three groups of women--स्वैरिणी, कामिनी, and पुम्श्चल्या who adminis- tered हाटकरस to frequenters of those regions and made them enjoy like Siddhas; resisted Indra in the देवासुर war and was slain. भा. V. २४. १६; VIII. ११. १९-21, २८.
(II)--a son of रोहिणी and Vasudeva; फलकम्:F1:  भा. IX. २४. ४६; Br. III. ७१. १७१; Vi. V. 8. 1; ३३. १२.फलकम्:/F attacked the Asura followers of Bali; फलकम्:F2:  भा. VIII. २१. १६.फलकम्:/F see बलराम.
(III)--a son of कृष्ण and माद्री. भा. X. ६१. १५.
(IV)--a son of अनायुष and father of Nikumbha and Cakravarman. Br. III. 6. ३१.
(V)--a son of शुकी and गरुड. Br. III. 7. ४५०.
(VI)--a son of Dala and father of Aunka. Br. III. ६३. २०४; वा. ८८. २०४.
(VII)--a son of हविर्धान. M. 4. ४५. [page२-462+ २६]
(VIII)--a कौशिक Brahmis2t2ha. M. १४५. १११.
(IX)--a son of नारायण and श्री; फलकम्:F1:  वा. २८. 2.फलकम्:/F father of Tejas. फलकम्:F2:  Br. II. ११. 3.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BALA : A sacred incantation. (See Atibala).


_______________________________
*2nd word in left half of page 99 (+offset) in original book.

BALA I : (VALA). A demon born to Kaśyapa Prajāpati of his wife Danāyu. This demon had three brothers: Vikṣara, Vīra and Vṛtra. It was this Bala who later on became the king of Pāṇḍyadeśa. (Śloka 42, Chapter 67, Śloka 33; Chapter 65, Ādi Parva, M.B.).

Chapter 168 of Vana Parva states that this Bala was killed by Indra. (For details see Vala).


_______________________________
*3rd word in left half of page 99 (+offset) in original book.

BALA II : A deva born to Varuṇa of his elder brother's wife. (Śloka 52, Chapter 66, Ādi Parva, M.B.).


_______________________________
*4th word in left half of page 99 (+offset) in original book.

BALA III : The son born to Parīkṣit of the Ikṣvāku dynasty of the daughter of Maṇḍūkarāja. This Bala had two wives, Śalā and Dalā. (Śloka 38, Chapter 192, Vana Parva, M.B.).


_______________________________
*5th word in left half of page 99 (+offset) in original book.

BALA IV : A monkey. In the battle with Kumbhakarṇa this monkey did many brave deeds. (Śloka 6, Chapter 287, Vana Parva, M.B.).


_______________________________
*6th word in left half of page 99 (+offset) in original book.

BALA V : One of the two warriors whom Vāyu Bhagavān gave as a gift to Subrahmaṇya. The name of the other was Atibala. (Śloka 44, Chapter 91, Śalya Parva, M.B.).


_______________________________
*7th word in left half of page 99 (+offset) in original book.

BALA VI : A Maharṣi of ancient Bhārata. He was the son of Maharṣi Aṅgiras. (Śloka 27, Chapter 208, Śānti Parva, M.B.).


_______________________________
*8th word in left half of page 99 (+offset) in original book.

BALA VII : A sanātana Viśvadeva. (Śloka 30, Chapter 91, Anuśāsana Parva, M.B.).


_______________________________
*9th word in left half of page 99 (+offset) in original book.

BALA VIII : A pārṣada of Viṣṇu. When Vāmana trampl- ed over the head of emperor Bali and sent him to the underworld, the followers of Bali ascended the yajña maṇḍala and created a commotion. Bala was one of the pārṣadas who then came to the scene to quell the trouble. (Aṣṭama Skandha, Bhāgavata).


_______________________________
*10th word in left half of page 99 (+offset) in original book.

BALA IX : A son of Māyāsura. He lived in a place in the netherlands called Atala. He created ninetysix different kinds of magic and gave them to the asura magicians who by the use of them gave the devas immense trouble.

Once when Balāsura yawned three bad women, Svairiṇī, Kāminī and Puṁścalī were born. They had with them a potable substance called Hāṭaka which they gave to men whom they liked and after enlivening the sex impulse in them enjoyed a sexual life with them to their heart's content. (Pañcama Skandha, Bhāgavata). Once during a fight between Indra and Jalandhara Bala defeated Indra in a pathetic way. Indra then sought refuge in him and praised him with songs. Flattered by this Bala asked Indra to ask of him whatever he wanted and the sly Indra requested for the physical body of Bala. Without the least hesitation Bala cut his body into pieces and gave him. Indra threw away the cut pieces to different sides and all the places where these pieces fell were at once transformed into Diamond mines.

Taṁ tālumūlam pradahantamagnivad
Gopālasūnum pitaraṁ jagadguroḥ
Cacchardda sadyo 'tiruṣākṣatam Baka-
Stuṇḍena hantum punarabhyapadyata
Tamāpatantam sa nigṛhya tuṇḍayor
Dorbhyām Bakaṁ Kaṁsasakhaṁ satām patiḥ
Paśyatsu bāleṣu dadāra līlayā
Mudāvaho vīraṇavaddivaukasām.
(Chapter II, Daśama Skandha, Bhāgavata). After the death of Balāsura his wife Prabhāvatī went to their preceptor (Kulaguru) Śukrācārya and told him all that took place and requested to bring back to life her lost husband. But Śukrācārya regretted that he could not give life again to her dead husband but could by his powers make her hear his voice again. Prabhā- vatī agreed to that and then she heard her husband say “Leave your body and join me”. Prabhāvatī immediate- ly courted death and joining Bala became a river. (Padma Purāṇa, Uttara Khaṇḍa, Chapter 6).


_______________________________
*11th word in left half of page 99 (+offset) in original book.

BALA(M) : To know what are Daśabalas see under Pattu.


_______________________________
*1st word in right half of page 99 (+offset) in original book.

VALA (BALA) : An asura. It is stated in Padma Purāṇa, Bhūmikhaṇḍa, how Indra killed this asura.

One day Vala went to the sea for his evening worship. Devendra saw the asura, shining with the radiance of celibacy and the divine rod and deer-hide, praying on the sea-shore. Instantly Indra cut him into two with his weapon, the thunderbolt. Vala fell down motionless. Mention is made about this asura in Ṛgveda, Maṇḍala 1, Anuvāka 4. (For further details see under Bala).


_______________________________
*3rd word in right half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बल&oldid=503086" इत्यस्माद् प्रतिप्राप्तम्