शालीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीनः, त्रि, (शालाप्रवेशनमर्हतीति । शाला + “शालीनकौपीने अधृष्टाकार्य्ययोः ।” ५ । २ । २० । इति खञ्प्रत्ययेन निपातनात् सिद्धम् ।) अधृष्टः । इत्यमरः ॥ (यथा, मार्कण्डेये । ४१ । ९ । “अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ॥”) शालासम्बन्धी च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन वि।

सलज्जः

समानार्थक:अधृष्ट,शालीन

3।1।26।1।2

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन¦ त्रि॰ शालामर्हति स्य।

१ धृष्टे अलज्जे, अमरः।

२ मिश्रेयायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन¦ mfn. (-नः-ना-नं)
1. Ashamed, bashful.
2. Like, resembling. m. (-नः) An opulent house-holder, one who devotes his attention to worldly affairs. E. शाला a house, ख aff, (fit or worthy to enter it.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन [śālīna], a. [शालाप्रवेशमर्हति, शाला-ख]

Modest, bashful, shy, retiring; निसर्गशालीनः स्त्रीजनः M.4; शशाक शालीनतया न वक्तुम् R.6.81;18.17; Śi.16.83.

Like, resembling.-नः A householder. (-शालीनीकृ 'to make humble, humiliate'.)

नम् Bashfulness, modesty.

Taking alms without begging (अयाचितवृत्ति); वार्ता सञ्चयशालीनशिलोञ्छ इति वै गृहे Bhāg.3.12.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन mf( आ)n. having a fixed house or abode , settled , established , domestic A1past. Baudh.

शालीन mf( आ)n. impotent (in a partic. manner) Na1r.

शालीन mf( आ)n. shy , bashful , modest Ka1v. Pur. (716047 अम्ind. Naish. )

शालीन mf( आ)n. like , resembling W.

शालीन m. an opulent householder , one who devotes himself to household or worldly affairs ib.

शालीन n. bashfulness , modesty , humility , ( esp. ) taking alms without begging BhP.

शालीन etc. See. p. 1067 , col. 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालीन वि.
(शाला+खञ्, पा. 5.2.2०) अगिन्क्षेत्र से युक्त, भा.श्रौ.सू. 5.2.11।

"https://sa.wiktionary.org/w/index.php?title=शालीन&oldid=480502" इत्यस्माद् प्रतिप्राप्तम्