अधीश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीशः, त्रि, (अधिक ईशः कर्म्मधारयः ।) अधि- पतिः । प्रभुः । इति हलायुधः ॥ (यथा पञ्चतन्त्रे, -- “चन्द्रे मण्डलसंस्थेविगृह्यते राहुणा दिनाधीशः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश¦ त्रि॰ अधिक ईशः प्रा॰ स॰। सार्वभौमे अधिपतौ च।
“अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुत” इति जात॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश¦ m. (-शः) A master, a lord. E. अधि, and ईश master. [Page020-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीशः [adhīśḥ], [अधिकः ईशः] Lord, supreme lord or master, sovereign ruler, अङ्ग˚, मृग˚, मनुज˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश/ अधी m. a lord or master over (others).

"https://sa.wiktionary.org/w/index.php?title=अधीश&oldid=485395" इत्यस्माद् प्रतिप्राप्तम्